ट्रिकस्टर चीनदेशः पुनः एकवारं स्वस्य चतुरतायाः कृते उपयुक्तं उत्तरं प्राप्तवान् अस्ति। अस्मिन् समये अरुणाचलप्रदेशस्य तवाङ्गक्षेत्रे भारतीयसेना पुनः एकवारं चीनदेशं पराजितवती अस्ति। ९ दिसम्बर् दिनाङ्के तवाङ्गस्य याङ्गत्से नगरे एलएसी इत्यत्र प्रायः ३०० चीनीयसैनिकाः भारतीयचौकीं हर्तुं प्रयतन्ते स्म, तदनन्तरं भारतस्य चीनस्य च सैनिकयोः मध्ये सम्मुखीकरणम् अभवत् अस्मिन् काले उभयपक्षेभ्यः प्रायः ३० सैनिकाः घातिताः अभवन् । क्षतिग्रस्तानां बहुसंख्या चीनसैनिकानाम् विषये कथ्यते। एलएसी इत्यत्र अस्य संघर्षस्य अनन्तरमेव भारतस्य चीनस्य च तवाङ्गक्षेत्रस्य सैन्यसेनापतयः सीमायां शान्तिं पुनः स्थापयितुं ध्वजसमागमः अपि अभवत् । अतः अस्मिन् विकासे एतावता किं किं घटितम् इति वदामः।
९ दिसम्बर् दिनाङ्के चीनीयसैनिकाः शौर्यं कृतवन्तः
९ दिसम्बर् दिनाङ्के अरुणाचलप्रदेशस्य तवाङ्गक्षेत्रस्य याङ्गत्से-नगरे चीनसेनायाः प्रायः २०० सैनिकाः घुसपैठं कृतवन्तः । भारतीयसैनिकाः चीनसेनायाः सैनिकान् निवारितवन्तः, तदनन्तरं पक्षद्वयस्य मध्ये विवादः अभवत् । चीनदेशस्य सैनिकाः कण्टकतारवेष्टितैः बेसबॉल बल्लाभिः आक्रमणं कृतवन्तः, यस्य प्रतिकारं भारतीयसैनिकाः कृतवन्तः । उभयतः सैनिकाः घातिताः सन्ति। भारतीयसेना ६ सैनिकानाम् आघातानां विषये सूचितवती । चीनसेना स्वसैनिकानाम् आघातानां आधिकारिकरूपेण पुष्टिं न कृतवती ।
सेनापतयः मध्ये वार्तालापं करोति
भारतस्य चीनस्य च सैनिकयोः मध्ये द्वन्द्वस्य अनन्तरं नियततन्त्रेण द्वयोः देशयोः क्षेत्रसेनापतियोः मध्ये ध्वजसमागमः अभवत् । तवाङ्गक्षेत्रे द्वयोः पक्षयोः मध्ये अयं विवादः विगत २४ मासेषु प्रथमः गम्भीरः घटना अस्ति । गतवर्षस्य अक्टोबर् मासे याङ्गत्से-नगरस्य समीपे भारतीय चीन सैनिकयोः परस्परं संघर्षः अभवत् । एषः लघुः संघर्षः आसीत् यस्य समाधानं उभयपक्षस्य स्थानीयसेनापतयः वार्ताद्वारा अभवत् ।
चीनदेशः पूर्वमेव तत् युक्तिं कृतवान् आसीत्
तदनन्तरं एतादृशी सूचना अपि प्रकाशं प्राप्तवती यत्, चीनीसेना तवाङ्गक्षेत्रे स्वस्य ड्रोन् विमानद्वारा भारतीयसेनायाः टोही कार्यं कर्तुं प्रयतितवान् आसीत् एषा घटना ९ दिसम्बर् दिनाङ्के चीनसेनायाः आक्रमणात् पूर्वमपि अभवत् । परन्तु भारतीययुद्धविमानानि ड्रोन् विमानं प्रतिहृत्य प्रतिकारं कृतवन्तः ।
सीएम इत्यस्य प्रतिक्रिया अग्रे आगता
तवाङ्गक्षेत्रे चीनसैनिकानाम् आक्रमणानन्तरं अरुणाचलप्रदेशस्य मुख्यमन्त्री पेमाखण्डुः अवदत् यत् एषः १९६२ तमस्य वर्षस्य भारतं नास्ति। यदि कोपि सीमां प्रविष्टुं प्रयतते तर्हि योग्यं उत्तरं दीयते । अस्माकं वीरभारतीयसेना इष्टकानां उत्तरं शिलाभिः न अपितु लोहेन ददाति।
रक्षामन्त्री राजनाथसिंहः सदने सूचनां दत्तवान्
संसदे रक्षामन्त्री राजनाथसिंहः सम्पूर्णविषये सूचनां दत्तवान्। सः अवदत् यत् चीनीयसेना तवाङ्गक्षेत्रे आक्रमणद्वारा यथास्थितिं परिवर्तयितुं प्रयतते स्म, यस्य विषये भारतीयसैनिकाः समुचितं उत्तरं दत्त्वा तान् प्रतिहृतवन्तः। सः अवदत् यत् अस्मिन् संघर्षे उभयतः सैनिकाः क्षतिग्रस्ताः अभवन्, परन्तु कोऽपि भारतीयः सैनिकः गम्भीरं क्षतिं न प्राप्नोत्, कोऽपि शहीदः अपि न अभवत् ।
चीनस्य विदेशमन्त्रालयस्य वक्तव्यः
चीनसैनिकानाम् आक्रमणसम्बद्धं भारतस्य वक्तव्यं प्रति चीनदेशः अपि प्रतिक्रियाम् अददात् । चीनदेशस्य विदेशमन्त्रालयस्य पक्षतः ‘भारतसीमायां स्थितिः स्थिरः’ इति उक्तम् । अरुणाचलप्रदेशे एलएसी विषये स्थितिः नियन्त्रणे अस्ति। वक्तव्ये चीनदेशेन स्वसैनिकानाम् आघातानां विषये कोऽपि सूचना न दत्ता। मन्त्रालयस्य प्रवक्ता वाङ्ग वेन्बिन् उक्तवान् यत् अस्मिन् विषये भारतेन सह सैन्य-कूटनीतिक-स्तरयोः वार्ता प्रचलति।
काङ्ग्रेसः सर्वकारं परितः कृतवान्
तवाङ्ग नगरे चीन देशस्य आक्रमणस्य विषये काङ्ग्रेस पक्षः केन्द्रसर्वकारं लक्ष्यं कृतवान् । काङ्ग्रेसपक्षतः उक्तं यत् चीन भारतसीमायां तवाङ्ग नगरे संघर्षस्य विषये रक्षामन्त्री राजनाथसिंहेन संसदे यत् वक्तव्यं दत्तं तत् अपूर्णम् अस्ति। काङ्ग्रेसपक्षः सर्वकारेण देशात् सत्यं गोपयति इति आरोपं कृतवान् । जयराम रमेशः अवदत् यत्, ‘सीमायां चीनदेशस्य व्यङ्ग्यं विषये काङ्ग्रेसपक्षः सर्वकारं जागृतुं प्रयतते, परन्तु मोदीसर्वकारः स्वस्य राजनैतिकप्रतिबिम्बं रक्षितुं अस्मिन् विषये मौनं कुर्वन् अस्ति।’
काङ्ग्रेस अध्यक्षः विपक्ष दलानां सभाम् आहूतवान्
अस्मिन् विषये काङ्ग्रेस अध्यक्षः मल्लिकार्जुन खर्गे विपक्ष दलानां संयुक्त समागमं कृतवान् । खर्गे इत्यनेन पूर्वं ट्वीट् मध्ये भारतीयसैनिकानाम् प्रशंसा कृता आसीत् यत् ते चीनदेशं पाठं पाठयन्ति। एतदपि उक्तं यत् मोदीसर्वकारः अस्मिन् विषये अधिकं ‘इमान्दारः’ भवेत्।
भारतस्य पूर्णनेत्रम् अस्ति
भारतीयवायुसेना चीनदेशस्य कार्याणि निरन्तरं निरीक्षते। असम तेजपुर छाबुआ सहितेषु अनेकेषु स्थानेषु सु ३० युद्धविमानानां स्क्वाड्रन समूहाः वर्तन्ते। एतदतिरिक्तं पश्चिमबङ्ग हाशिमारानगरे राफेल्विमानानाम् एकः स्क्वाड्रनः अस्ति । एतत् एव न, भारतीयसेना रक्षां सुदृढं कर्तुं रूसी एस ४०० क्षेपणास्त्रविरोधी प्रणाली अपि नियोजितवती अस्ति ।
भारतं अमेरिकायाः समर्थनं प्राप्तवान्
अरुणाचले चीनसैनिकैः सह संघर्षे भारतेन अमेरिकादेशस्य समर्थनं प्राप्तम्। अमेरिकी रक्षाविभागस्य पञ्चदशकस्य प्रेससचिवः पैट् रायडरः अवदत् यत् वयं अस्माकं भागिनः सुरक्षां सुनिश्चित्य अस्माकं प्रतिबद्धतायां दृढाः स्मः। स्थितिं नियन्त्रयितुं भारतस्य प्रयत्नस्य वयं पूर्णतया समर्थनं कुर्मः। पूर्वं अमेरिकादेशेन एकं वक्तव्यं प्रकाशितं यत् उभयोः देशयोः सेनाः विसङ्गताः भूत्वा स्थितिं नियन्त्रणे स्थापयन्ति इति प्रसन्नता। वयं स्थितिं निकटतया निरीक्षमाणाः स्मः।