
भारतस्य बाङ्गलादेशस्य च प्रथमः टेस्ट्-क्रीडा चटगाङ्ग नगरे प्रचलति यत्र भारतीयः कप्तानः टॉस्-क्रीडायां विजयं प्राप्य बल्लेबाजीं कर्तुं निर्वाचितः । अस्मिन् मेलने भारतं ३ स्पिन् गेन्दबाजैः सह अवतरत् ।
भारत बाङ्गलादेशयोः मध्ये २-क्रीडायाः टेस्ट् श्रृङ्खलायाः प्रथमः मेलः चटगाङ्ग नगरे भवति, यत्र भारतस्य कप्तानः के.एल.राहुल् टॉस्क्री डायां विजयं प्राप्य प्रथमं बल्लेबाजीं कर्तुं निर्वाचितः अस्ति
भारतस्य कृते शुभमनगिल्, कप्तानः के.एल.राहुलः च पारीम् आरब्धवन्तौ। वार्तालेखनसमयपर्यन्तं भारतीयदलेन ४ विकेट् हानिः कृत्वा ५६ ओवरेषु १७४ रनाः प्राप्ताः । क्रीज पर उपस्थित अय्यर चेतेश्वर पुजारा।
भारतस्य पारीयां पन्तः ४,००० रनाः सम्पन्नवान्
भारतं प्रारम्भिकविघ्नात् पुनः स्वस्थः भूत्वा मध्याह्नभोजनपर्यन्तं ३ विकेट् हारयित्वा ८५ रनस्य स्कोरं कृतवान् । पूर्वं रोहितशर्मा इत्यस्य अनुपस्थितौ भारतस्य कृते शुब्मनगिल्, के.एल. सः यासिर अली इत्यस्य हस्तेन तैजुल इस्लाम इत्यनेन गृहीतः । अचिरेण एव भारतं राहुलरूपेण ततः कोहलीरूपेण च द्वितीयं तृतीयं च आघातं प्राप्तवान् । राहुलः २२ रनस्य स्कोरं कृत्वा कोहली १ रनं कृत्वा बहिः अभवत् ।
चतुर्थविकेट् कृते पन्तः पुजारा च अर्धशतकस्य साझेदारीद्वारा दलं पुनः आनयवन्तौ, परन्तु पन्तः ४५ कन्दुकयोः ४६ रनस्य स्कोरं कृत्वा बहिः अभवत् । अस्मिन् काले सः टेस्ट्क्रिकेट् क्रीडायां द्रुततमं ५० षट्-प्रहारस्य अभिलेखं कृतवान् ।
भारतं ३ स्पिन गेन्दबाजैः कुलदीप यादव, अक्षरपटेल, रविचन्द्रन अश्विन इत्यनेन सह अस्मिन् मेलने प्रवेशं कृतवान् अस्ति । विश्वपरीक्षाप्रतियोगितायाः अन्तिमपर्यन्तं गन्तुं भारतस्य कृते यत्किमपि मूल्येन एतां श्रृङ्खलां जितुम् आवश्यकम् अस्ति । के.एल.राहुलस्य कप्तानत्वेन सह अस्मिन् महत्त्वपूर्णे श्रृङ्खले स्वसमूहं जितुम् अवसरः अस्ति।
भारतस्य क्रीडा एकादश
शुबमन गिल, केएल राहुल (कप्तान), चेतेश्वर पुजारा, विराट कोहली, श्रेयस अय्यर, ऋषभ पंत (विकेटकीपर), अक्षर पटेल, रविचंद्रन अश्विन, कुलदीप यादव, उमेश यादव, मोहम्मद सिराज।
बाङ्गलादेशस्य एकादश क्रीडन्
जाकिर हसन, नजमुल हुसैन शान्तो, लिटन दास, शाकिब अल हसन (ग), मुशफिकुर रहीम, यासिर अली, नुरुल हसन, मेहिदी हसन मिराज, तैजुल इस्लाम, खालिद अहमद, इबादत हुसैन