
थोकमूल्यसूचकाङ्कः डब्ल्यूपीआई अप्रैल २०२१ तः सितम्बर २०२२ पर्यन्तं क्रमशः १८ मासान् यावत् द्विअङ्केषु अभिलेखितः । अक्टोबर् मासे अवतरत् अस्मिन् समये अपि एतादृशी प्रवृत्तिः दृष्टा अस्ति।
देशस्य थोकमहङ्गानि अक्टोबर्मासे ८.३९ प्रतिशतात् नवम्बरमासे ५.८५ प्रतिशतं यावत् न्यूनीकृता अस्ति । २०२१ तमस्य वर्षस्य मार्चमासात् तृतीयवारं थोकमहङ्गानि द्विगुणाङ्कपर्यन्तं न्यूनीकृता अस्ति। थोकमूल्यसूचकाङ्कः डब्ल्यूपीआई अप्रैल २०२२ तः सितम्बर २०२२ पर्यन्तं क्रमशः १८ मासान् यावत् उपरि एव आसीत् ।
थोकमूल्यसूचकाङ्कस्य आधारेण महङ्गानि १९ मासान् यावत् द्विअङ्के स्थित्वा अक्टोबर्मासे ८.३९ प्रतिशतं यावत् न्यूनीभूता। २०२१ तमस्य वर्षस्य नवम्बरमासे महङ्गानि १४.८७ प्रतिशतं आसीत् । नवम्बर २०२२ तमे वर्षे महङ्गानि दरस्य न्यूनतायाः मुख्यकारणं पूर्ववर्षस्य समानमासस्य तुलने खाद्यलेखानां, मूलभूतधातुनां, वस्त्राणां, रसायनानां, रासायनिकपदार्थानाम्, कागदपदार्थानां च मूल्यानां न्यूनतायाः कारणम् अस्ति इति उद्योगमन्त्रालयेन बुधवासरे उक्तम्।
महङ्गानि कुत्र आसन्
खाद्यवस्तूनाम् महङ्गानि नवम्बरमासे १.०७ प्रतिशतं भवन्ति स्म, पूर्वमासे ८.३३ प्रतिशतं भवति स्म । शाकस्य महङ्गानि मासे (-) २०.०८ प्रतिशतं अभवन्, अक्टोबर् मासे १७.६१ प्रतिशतं यावत् आसीत् । नवम्बरमासे ईंधनस्य, विद्युत् टोकरीयां च महङ्गानि १७.३५ प्रतिशतं भवन्ति, यदा तु निर्मित-उत्पादानाम् अन्तर्गतं ३.५९ प्रतिशतं भवन्ति ।
वाणिज्य उद्योगमन्त्रालयेन प्रकाशितानि आँकडानि दर्शयन्ति यत् देशे थोक-महङ्गानि निरन्तरं न्यूनीभवति। २०२१ तमस्य वर्षस्य अक्टोबर् मासे डब्ल्यूपीआइ १३.८३ प्रतिशतं आसीत् । मासे मासे महङ्गानि न्यूनानि भवन्ति इति कारणं शाकस्य, आलू, प्याजस्य, फलस्य, दुग्धस्य च मूल्यस्य न्यूनतायाः कारणं भवितुम् अर्हति ।
खुदराविक्रयणानन्तरं थोकमहङ्गानि न्यूनीभवन्ति
नवम्बरमासे खुदरा महङ्गानि ९ मासस्य न्यूनतमं स्तरं यावत् अवतरन्ति स्म, यस्य कारणं सर्वकारस्य आरबीआइ-संस्थायाः च निरन्तरप्रयत्नाः अभवन्। सोमवासरे प्रकाशितस्य आँकडानुसारं नवम्बरमासे महङ्गानि ५.८८% यावत् न्यूनीकृतानि सन्ति। अनुकूलमूलप्रभावस्य कारणेन अक्टोबर्मासे उपभोक्तृमूल्यसूचकाङ्कस्य महङ्गानि ६.७७ प्रतिशतं यावत् तीव्ररूपेण न्यूनीभूता। अस्मिन् समये ६ प्रतिशताधिकस्य सहिष्णुतापट्टिकायाः अधः आगतः । १० मासान् यावत् क्रमशः महङ्गानि ६ प्रतिशतात् उपरि एव आसन् ।
यस्मिन् वस्तूनि डब्ल्यूपीआई न्यूनीकृतानि
अक्टोबर् मासे शाकस्य मूल्येषु १७.६१ प्रतिशतं न्यूनता अभवत्, सेप्टेम्बरमासे ३९.६६ प्रतिशतं न्यूनता अभवत् । भवद्भ्यः वदामः यत् अक्टोबर् मासे खाद्यधान्यानां मूल्यं १२.०३ प्रतिशतं यावत् वर्धितम्, यत् सेप्टेम्बरमासे ११.९१ प्रतिशतं आसीत् । अस्मिन् एव काले धानस्य वृद्धिः ५.७९ प्रतिशतात् ६.६३ प्रतिशतं यावत्, गोधूमस्य च १६.०९ प्रतिशतात् १६.२५ प्रतिशतं यावत् वृद्धिः अभवत् । अण्डमांसमत्स्यानां विक्रयः मासपूर्वं ३.६३ प्रतिशतं यावत् आसीत्, तस्मात् ३.९७ प्रतिशतं यावत् वर्धितः ।
दराः वर्धयितुं शक्नुवन्ति
रिजर्वबैङ्कः मौद्रिकनीतिनिर्माणार्थं खुदरामहङ्गानि गृह्णाति । यद्यपि नवम्बरमासे उपभोक्तृमूल्यसूचकाङ्काधारितः खुदरामहङ्गानि ५.८८ प्रतिशतं यावत् न्यूनीभूता, तथापि फरवरीमासे मौद्रिकनीतिसमीक्षायां आरबीआइ संस्थायाः व्याजदरेषु अन्येषु २५ आधारबिन्दुषु वृद्धिः भविष्यति इति विशेषज्ञाः अपेक्षां कुर्वन्ति।
रिजर्वबैङ्केन गतसप्ताहे उक्तं यत् महङ्गानि सर्वाधिकं दुष्टं तस्य पृष्ठतः अस्ति किन्तु आत्मतुष्टेः कोपि स्थानं न त्यक्तवान् तथा च बेन्चमार्कनीतिदरं ३५ आधारबिन्दुभिः ६.२५ प्रतिशतं यावत् वर्धितवान्।