भारत-चीन सीमायाः शान्ति कृते अनेके सम्झौताः अभवन् । तदपि चीनदेशः पुनः पुनः तस्य उल्लङ्घनं करोति । विगत ६० वर्षेषु षष्ठवारं चीनसैनिकैः सह हिंसकः संघर्षः अभवत् ।
अरुणाचलप्रदेशस्य तवाङ्ग नगरे विवादित एलएसी इत्यत्र भारतीय चीन सैनिकयोः मध्ये पुनः ९ दिसम्बर् दिनाङ्के संघर्षः अभवत् । भारतस्य रक्षामन्त्री राजनाथसिंहः संसदं न्यवेदयत् यत् चीनसैनिकाः ९ दिसम्बर् दिनाङ्के घुसपैठं कर्तुं प्रयतन्ते। भारतीयसैनिकाः तं निवारितवन्तः, यस्मिन् द्वयोः मध्ये विवादः अभवत् ।
हिंसकसङ्घर्षस्य अनन्तरं चीनदेशेन सीमायां स्थितिः स्थिरः इति वक्तव्यं प्रकाशितम् अस्ति। लद्दाखस्य गलवान्नगरे ३० मासाः पूर्वमपि हिंसकसङ्घर्षः अभवत् । १९६२ तमे वर्षे भारत-चीन युद्धविरामस्य अनन्तरं षष्ठवारं यदा द्वयोः देशयोः सैनिकयोः मध्ये हिंसक सङ्घर्षः अभवत् ।
एलएसी इत्यत्र कदा हिंसकाः संघर्षाः अभवन् ?
नाथु ला दर्रे १९६७ – १९६२ ईतमे वर्षे युद्धस्य 5 वर्षाणाम् अनन्तरमेव चीनदेशः सिक्किम नगरस्य नाथुला दर्रे आक्रमणं कृतवान् । तस्मिन् समये भारतीयसैनिकाः तारं स्थापयित्वा नाथुलातः सेबूलापर्यन्तं सीमायाः नक्शाङ्कनं कुर्वन्ति स्म ।
एतत् युद्धं प्रायः २० दिवसान् यावत् उभयोः देशयोः सैनिकयोः मध्ये अचलत् । अस्मिन् युद्धे भारतस्य प्रायः ८० सैनिकाः शहीदाः अभवन् । अस्मिन् चीनदेशस्य महती हानिः अभवत्, तस्य सैनिकाः प्रायः ४०० जनाः मारिताः ।
तुलुङ्ग(१९७५) अरुणाचलस्य तुलुङ्ग नगरे असम राइफल्स्सैनिकाः गस्तं कुर्वन्ति स्म । एतस्मिन् समये चीनदेशः आक्रमणं कृतवान् । भारतीयसैनिकाः अपि चीनदेशस्य अस्य कार्यस्य योग्यं उत्तरं दत्तवन्तः । परन्तु अस्मिन् हिंसायां ४ भारतीयसैनिकाः शहीदाः अभवन् ।
प्रतिवेदनानुसारं चीनीसैनिकैः तुलुङ्गला नगरस्य समीपे एलएसी नगरात् ५०० मीटर्अन्तरे शिलाः दफनाः आसन्, येषां निष्कासनार्थं असम राइफल्स् कर्मचारिणः आगताः आसन् । तस्मिन् एव काले चीनदेशः प्रहारं कृत्वा अग्निप्रहारं कृतवान् । एलएसी सीमायां गोलीकाण्डस्य एषा अन्तिमा घटना आसीत् ।
तवाङ्ग (१९८७) तस्मिन् समये चीनदेशे ली जिनियाङ्गः सत्तां प्राप्तवान् आसीत्, चीनदेशः च विस्तारवादस्य मार्गं अनुसर्तुं सज्जः आसीत् । एतादृशे परिस्थितौ अरुणाचलप्रदेशस्य तवाङ्ग नगरे उभयोः देशयोः सैनिकयोः मध्ये संघर्षः अभवत् ।
भारतेन पूर्वमेव सैनिकाः अत्र नियोजिताः आसन् । तवाङ्ग नगरस्य परितः प्रायः २०० गोर्खा राइफल्स्-कर्मचारिणः नियोजिताः आसन् । भारतेन सङ्घर्षस्य स्थितिं दृष्ट्वा एम.आइ.-२६ हेलिकॉप्टर् अपि नियोजितम् आसीत् ।
सीमायां द्वयोः देशयोः मध्ये प्रायः ९ मासान् यावत् तनावः अभवत् । अस्मिन् काले भारतेन अरुणाचलस्य पूर्णराज्यत्वं अपि दत्तम् । १९८७ तमे वर्षे मेमासे बीजिंगनगरे द्वयोः देशयोः विदेशमन्त्रिणां समागमानन्तरं स्थितिः स्थिरतां प्राप्तवती ।
डोक्लाम् (२०१७) चीन-भारत भूटान देशयोः सीमा डोक्लाम्पर्वते मिलति । २०१७ तमस्य वर्षस्य जूनमासस्य १८ दिनाङ्के ३०० भारतीयसैनिकाः चीनदेशं मार्गनिर्माणं न कृतवन्तः । तदनन्तरं प्रायः ७५ दिवसान् यावत् अत्र विवादस्य स्थितिः अभवत् ।
अस्मिन् काले युद्धसदृशाः परिस्थितयः अपि बहुवारं निर्मिताः, परन्तु भारतीयसैनिकाः सीमायां दृढतया स्थितवन्तः । अन्ते सम्झौतेन २०१७ तमस्य वर्षस्य अगस्तमासे उभौ देशौ स्वसैनिकानाम् निवृत्तेः निर्णयं कृतवन्तौ ।
गलवान् (२०२०) – जूनमासस्य १५ दिनाङ्के लद्दाखस्य गलवान्-नगरे भारतीय-चीन-सैनिकयोः मध्ये हिंसक-सङ्घर्षः अभवत् । प्रायः ८ घण्टापर्यन्तं यावत् अस्मिन् रक्तरंजितसङ्घर्षे भारतस्य २० सैनिकाः शहीदाः अभवन् ।
आस्ट्रेलिया देशस्य वार्ता रिपोर्ट् अनुसारम् अस्मिन् हिंसायां ३८ चीन-सैनिकाः मृताः । परन्तु चीनदेशेन केवलं ४ सैनिकानाम् मृत्योः पुष्टिः कृता ।
तवाङ्ग (२०२२) ९ दिसम्बर् दिनाङ्के तवाङ्ग नगरे भारतीय चीन सैनिकयोः मध्ये संघर्षः अभवत् । अस्मिन् ६ भारतीयसैनिकाः घातिताः सन्ति । हाङ्गकाङ्ग माध्यमानां समाचारानुसारम् अस्मिन् हिंसक सङ्घर्षे २० चीन सैनिकाः अपि घातिताः अभवन् ।
चीनेन सह विवादः किमर्थम्, ३ बिन्दुः…
गल्वान्पाङ्गोङ्ग सरोवरस्य क्षेत्रे द्वयोः देशयोः सीमा न निर्धारिता अस्ति । चीनदेशः मैकमहोन् रेखां न स्वीकुर्वति ।
भारतस्य चीनस्य च मध्ये ३४४८ कि.मी. गस्तीकाले सम्मुखीकरणं भवति ।
चीनदेशः अरुणाचलं तिब्बतस्य भागं मन्यते, भारतं अक्सायं चीनदेशं स्वकीयं मन्यते। अतः द्वयोः देशयोः सम्मुखीकरणस्य स्थितिः ।
चीनस्य विस्तारनीतिः, भारतं परितः २ योजनाः…
सीमायां सेतुनिर्माणम्- चीनदेशः पाङ्गोङ्गसरोवरस्य समीपे ४००-४०० मीटर् व्यासस्य २ सेतुनिर्माणं कुर्वन् अस्ति । अस्मिन् वर्षे उपग्रहचित्रात् प्रकाशितम् । चीनदेशः येषु क्षेत्रेषु प्रायः ६० वर्षाणि यावत् अवैधकब्जां कुर्वन् अस्ति तेषु क्षेत्रेषु एतत् सेतुम् निर्माति ।
अस्य ८ पादविस्तृतस्य सेतुस्य निर्माणानन्तरं चीनीयसैनिकानाम् लघुवाहनानि सहजतया आगन्तुं गन्तुं च शक्नुवन्ति । भारतस्य चीनदेशेन सह अपि पाङ्गोङ्गसरोवरस्य समीपे विवादः अस्ति ।
सैनिकाः नो मेन्स् लैण्ड् इत्यत्र तंबूम् अस्थापयन्ति स्म – नो मेन्स् लैण्ड् इत्यस्य अर्थः – द्वयोः देशयोः विवादितभूमिः। प्रतिवेदनानुसारं चीनदेशः नो मेन्स् लैण्ड् इत्यस्य प्रायः १००० कि.मी. चीनदेशस्य सैनिकाः एतेषु भूमौ तंबूः स्थापयन्ति स्म । तेन सह चीनदेशेन अरुणाचलस्य समीपस्थानां बहूनां ग्रामानाम् अपि नाम परिवर्तनं कृतम् ।
किन्तु चीनदेशः किमर्थं बहुवारं अभिनयं करोति ?
शी जिनपिङ्गस्य तृतीयवारं सत्तां प्राप्य सः विस्तारवादस्य बगलं फूत्कृतवान्। ६३ पृष्ठीयकार्यप्रतिवेदने शी चीनसैनिकानाम् लक्ष्याणि निर्धारितवान् अस्ति । अस्मिन् पीएलए सङ्घस्य राष्ट्ररक्षायाः केन्द्रलक्ष्यस्य प्राप्तिः, सैन्यस्य अग्रे आधुनिकीकरणं च अन्तर्भवति ।
ताइवान देशस्य विषये चीनदेशः सम्पूर्णे विश्वे दुष्टतया परितः अस्ति। अतः विषयं विमुखीकर्तुं भारतीयः बहुवारं सीमायां विवादं जनयितुं प्रयतते।