
नरोत्तममिश्रः चेतावनीवचनेन अवदत् यत्, “अहं भवद्भ्यः दृश्यानि समाधातुं अनुरोधं करिष्यामि। अन्यथा मध्यप्रदेशे एतत् चलच्चित्रं अनुमतं वा न वा इति विचारणीयः प्रश्नः भविष्यति।
मध्यप्रदेशस्य गृहमन्त्री नरोत्तममिश्रः अधुना सेंसरमण्डलस्य भूमिकायां आगतः। शाहरुखखानस्य दीपिका पादुकोणस्य च ‘पथान’ इति चलच्चित्रस्य प्रदर्शने प्रतिबन्धस्य चर्चा अभवत्। चलच्चित्रस्य गीतस्य विषये आक्षेपं प्रकटयन् सः तस्य केचन दृश्यानि अपसारयितुं याचितवान् अस्ति ।
गृहमन्त्री अपि चेतवति यत् यदि आक्षेपार्हवेषयुक्ताः दृश्याः न निष्कासिताः तर्हि चलच्चित्रं सांसदरूपेण प्रदर्शितं भविष्यति वा न वा इति विचारः भविष्यति।
शाहरुखखानस्य चलच्चित्रस्य ‘पथान’ इत्यस्य ‘बेशराम रंग’ इति गीतं प्रदर्शितमात्रेण सम्पूर्णे देशे कोलाहलः जातः। सामाजिकमाध्यमेषु ‘बहिष्कार पठान’ इत्यस्य अभियानं प्रारब्धम् अस्ति। गीते दीपिका पादुकोणः शाहरुखखानः च धारितानां वेषभूषाणां वर्णविषये प्रश्नाः उत्थापिताः सन्ति।
‘भ्रष्टमानसिकतायाः कारणेन चलच्चित्रं गृहीतं गीतम्’
इदानीं मध्यप्रदेशस्य गृहमन्त्री नरोत्तममिश्रः अपि अस्मिन् विवादे कूर्दितवान् अस्ति। सः अवदत् यत् प्रथमदृष्ट्या चलच्चित्रस्य गीतेषु प्रयुक्ताः वेषभूषाः अत्यन्तं आक्षेपार्हाः सन्ति। भ्रष्टचित्ततायाः कारणेन एतत् गीतं चलच्चित्रं कृतम् इति स्पष्टतया दृश्यते। तथापि दीपिका पादुकोणः जेएनयू-प्रकरणे ‘तुक्डे-टुक्डे’ समूहस्य सदस्या आसीत् ।
नरोत्तममिश्रः चेतावनीवचनेन अवदत् यत्, “अतः अहं भवद्भ्यः तस्य दृश्यानि समाधातुं प्रार्थयिष्यामि। तस्य वेषभूषाः समाधातु। अन्यथा मध्यप्रदेशे अस्य चलच्चित्रस्य अनुमतिः अस्ति वा न वा इति विचारणीयः प्रश्नः भविष्यति।
मध्यप्रदेशे चलच्चित्रस्य प्रदर्शने प्रश्नचिह्नम्
राज्यस्य कानूनव्यवस्थायाः उत्तरदायी मन्त्रिणा चलच्चित्रस्य विरोधात् अधुना मध्यप्रदेशे पठानचलच्चित्रस्य विमोचनसम्बद्धः प्रश्नचिह्नः अस्ति ।