
विशेष सीपी तथा द्वयोः डीसीपीयोः वाई श्रेणीयाः सुरक्षा दत्ता अस्ति यदा अन्यैः अधिकारिभिः सह एकः पीएसओ २४ घण्टाः उपस्थितः भविष्यति।
पंजाबीगायकस्य सिद्धुमूसवाला इत्यस्य हत्याप्रकरणस्य समाधानं कृतवन्तः देहली पुलिसस्य विशेषप्रकोष्ठस्य द्वादश अधिकारिणः प्राणघातकधमकीः प्राप्तवन्तः। एतस्य तर्जनानन्तरं अधिकारिणां सुरक्षा वर्धिता अस्ति।
सूत्रानुसारं कनाडादेशे उपविष्टस्य गुण्डस्य लखबीरसिंहलाण्डायाः धमकीपश्चात् स्पेशलसेल् इत्यस्य अधिकारिभ्यः सुरक्षा दत्ता अस्ति। इनमें विशेष सीपी एचजीएस धालीवाल, डीसीपी राजीव रंजन, मनीषी चन्द्र, एसीपी ललित मोहन नेगी, हृदय भूषण, वेद प्रकाश एवं राहुल विक्रम, निरीक्षक विक्रम दहिया, विनोद कुमार, रविन्द्र जोशी, निशांत दहिया, सुनील कुमार राजन च अन्तर्भवन्ति।
पश्यामः कः तारयति… – तर्जितः
विशेष सीपी तथा द्वयोः डीसीपीयोः वाई श्रेणीयाः सुरक्षा दत्ता अस्ति यदा अन्यैः अधिकारिभिः सह एकः पीएसओ २४ घण्टाः उपस्थितः भविष्यति। वस्तुतः पञ्जाबस्य गुण्डस्य हरविन्दर रिण्डा इत्यस्य सहकर्मी लखबीरसिंह लण्डा सोशल मीडियायां पोस्ट् माध्यमेन अधिकारिभ्यः धमकीम् अयच्छत्। उक्तं यत्, अहं भवद्भ्यः एकं वदामि यत् अस्माकं सर्वेषां फोटो अस्ति… यदि ते अस्माकं वीथिषु दृश्यन्ते तर्हि साधु वस्तु, यदि ते न दृश्यन्ते तर्हि ते भवतः वीथिषु प्रविश्य तान् मारयिष्यन्ति। अधुना पश्यामः कः तारयति’।
तर्जने अपि उक्तम् आसीत्…
अस्मिन् एतदपि धमकी दत्ता यत् यदि विशेषप्रकोष्ठस्य कोपि अधिकारी पञ्जाबराज्ये प्रवेशं कर्तुं न प्रयतते। तस्मिन् एव काले अस्य धमकीस्य अनन्तरं ते विशेषप्रकोष्ठस्य अधिकारिणः लक्ष्यं कर्तुं शक्नुवन्ति इति विश्वासः अस्ति, यस्य कारणात् तेषां सुरक्षा वर्धिता अस्ति