
अरुणाचलप्रदेशस्य तवाङ्गक्षेत्रे भारतीयचीनसैनिकयोः वास्तविकनियन्त्रणरेखायाः समीपे ९ दिसम्बर् दिनाङ्के भवितुं शक्नुवन्तः झड़पस्य विषये सर्वकारेण चर्चा न कृता इति आरोपं कृत्वा बुधवासरे १७ विपक्षदलैः राज्यसभातः बहिष्कारः कृतः। जीरो आवर गोन इत्यस्य समये सदनात् बहिः गतानां १७ दलानाम् अन्तर्गतं काङ्ग्रेस, राष्ट्रीयजनता दल, आम आदमी पार्टी, एमडीएमके, भारतीय साम्यवादी दल (मार्क्सवादी), भाकपा, जनता दल संयुक्त, डीएमके, तृणमूल काङ्ग्रेस, तेलुगु देशम पार्टी च अन्यतमाः आसन् .
मल्लिकार्जुन खर्गे इत्यनेन सभा आहूता
काङ्ग्रेसस्य अध्यक्षः राज्यसभायां विपक्षनेता च मल्लिकार्जुनखर्गे संसदस्य शीतकालीनसत्रे सर्वकारं घेरयितुं विपक्षदलानां सभां आहूतवान्। सभायां डीएमके, सपा, राष्ट्रीय सम्मेलन, शिवसेना, काँग्रेस, माकपा, माकपा, जदयू सहित प्रायः १५ दलानाम् नेतारः उपस्थिताः आसन् । सभायां भारत चीन विवादादिविषयेषु संयुक्त रणनीतिं निर्मातुं खर्गे कक्षे विपक्ष नेतृणां एषा महत्त्वपूर्णा सभा अभवत् ।
विपक्षः रणनीतिं कृतवान्
सभायां उपस्थितः एकः नेता अवदत् यत्, “अद्यतनस्य सभायां कुलम् १७ दलाः भागं गृहीतवन्तः, एतत् विषयं चर्चायै ग्रहीतुं च निश्चयं कृतवन्तः, यदि अनुमतं नास्ति तर्हि दलाः गृहात् बहिः गमिष्यन्ति इति निर्णयः कृतः अस्ति।”बहिः गमिष्यति .” सः अवदत् यत्, “विपक्षैः अपि निर्णयः कृतः यत् यदि चर्चा न अनुमन्यते तर्हि ते गृहस्य बहिष्कारं करिष्यन्ति” इति।
रक्षामन्त्री सदने सूचनां दत्तवान्
रक्षामन्त्री राजनाथसिंहः मंगलवासरे संसदे सम्पूर्णविषये सूचनां दत्तवान् आसीत्। चीनसेना तवाङ्गक्षेत्रे घुसपैठं कृत्वा यथास्थितिं परिवर्तयितुं प्रयतते इति सः उक्तवान् आसीत्, यस्य विषये भारतीयसैनिकाः समुचितं उत्तरं दत्त्वा तान् प्रतिहृतवन्तः। सः उक्तवान् आसीत् यत् अस्मिन् संघर्षे उभयतः सैनिकाः क्षतिग्रस्ताः अभवन्, परन्तु कोऽपि भारतीयः सैनिकः गम्भीरं क्षतिं न प्राप्नोत्, कोऽपि शहीदः अपि न अभवत् ।
राजनीतिः निरन्तरं वर्तते
काङ्ग्रेस-अध्यक्षः मल्लिकार्जुन खर्गे महोदयेन चीन देशस्य आक्रामक वृत्तेः विषये मंगलवासरे एव सदने सर्वकारं लक्ष्यं कृतम् आसीत् । सः उक्तवान् आसीत् यत् सर्वकारस्य सर्वकारः मूकदर्शकरूपेण एव तिष्ठति। तस्य पक्षतः भूमिवास्तविकता निरन्तरं उपेक्षिता भवति। खर्गे इत्यनेन स्ववक्तव्ये चीनदेशः अपि देप्साङ्गक्षेत्रे प्रवेशं कर्तुं प्रयतितवान् इति अपि बोधितवान् आसीत् ।