
अरुणाचलप्रदेशस्य तवाङ्गक्षेत्रे ९ दिसम्बर् दिनाङ्के भारतीयचीनसैनिकयोः मध्ये द्वन्द्वस्य प्रमुखं कारणं यांकीपदं जातम्। प्रायः १७ सहस्रपादपर्यन्तम् अयं भारतीयसेनायाः सीमाचौकी चीनदेशस्य पीएलए सेनायाः नेत्ररोगः जातः । भारतीयसेनायाः प्रेषितानां भारतीयसैनिकानाम् अपसारार्थं अस्मात् पदात् ३०० चीनसैनिकाः आगताः आसन् ।
सूचनानुसारं तवाङ्गनगरात् प्रायः २५ किलोमीटर् दूरे याङ्गत्से क्षेत्रम् अस्ति, यत् अरुणाचलप्रदेशे भारतस्य चीनस्य च प्रमुखं ज्वलन्तबिन्दुः अस्ति ।
भारत-चीनयोः युद्धस्य मुख्यकारणम्?
९ दिसम्बर् दिनाङ्के प्रातः २ वादने ३००-४०० चीनसैनिकाः याङ्गत्से-नगरस्य यांकी-चौकीयां आक्रमणं कर्तुं प्रयतन्ते स्म । तस्मिन् समये भारतीयसेनायाः प्रायः ५० सैनिकाः अस्मिन् पदस्थाने उपस्थिताः आसन् । चीनदेशस्य सैनिकाः यष्टिभिः सज्जाः आसन् । केचन सैनिकाः हस्ते वानरमुष्टिधारिणः आसन्, परन्तु भारतीयसैनिकाः चीनीयसैनिकैः सह दृढतया युद्धं कृत्वा प्रातःपर्यन्तं तान् धारयन्ति स्म । एतावता अल्पे काले समीपस्थेभ्यः भारतीयचौकेभ्यः अपि सुदृढीकरणानि आगतानि । तदनन्तरं भारतीयसैनिकाः चीनसैनिकान् ततः बहिः निष्कास्य यावत् चीनीयसैनिकाः स्वसीमाम् न प्राप्नुवन्ति तावत् यावत् न त्यक्तवन्तः ।
यांकी-शिखरं चीनदेशस्य नेत्ररोगः अभवत्
याङ्गत्से नगरस्य यांकी शिखरं प्रायः १७ सहस्रपादपर्यन्तं ऊर्ध्वता अस्ति अस्मिन् शिखरे भारतीयसेना ‘प्रभुता’ अस्ति । अस्य कारणात् भारतीयसेना एलएसी सङ्घस्य परे पार्श्वे चीनस्य प्रत्येकं कार्ये निकटतया निरीक्षणं करोति । याङ्गत्से नगरस्य परे पार्श्वे चीनदेशस्य सीमा ग्रामः अस्ति यः इतः स्पष्टतया दृश्यते । एतदतिरिक्तं अस्मिन् वर्षे जुलैमासे चीनदेशेन याङ्गत्से नगरस्य अत्यन्तं समीपे अस्मात् सीमाग्रामात् नूतनः मार्गः निर्मितः आसीत्, सः अपि इतः स्पष्टतया दृश्यते
चीनीसैनिकानाम् षड्यंत्रं असफलम् अभवत्
चीनदेशस्य सैनिकाः अस्मिन् मार्गेण याङ्गत्से नगरं प्रविष्टुं प्रयतन्ते एव भारतीयसैनिकाः एतस्य बोधं प्राप्नुवन्ति । एतदेव कारणं यत् ९ दिसम्बर् दिनाङ्के रात्रौ अन्धकारस्य लाभं ग्रहीतुं चीनसैनिकाः रात्रौ २ वादने तत्र प्राप्तवन्तः, परन्तु भारतीयसैनिकानाम् सजगतायाः कारणात् चीनीयसैनिकानाम् षड्यंत्रं सफलं न भवितुम् अर्हति स्म .
२०२१ तमे वर्षे अपि घुसपैठस्य प्रयासः अभवत्
ततः पूर्वं २०२१ तमस्य वर्षस्य सितम्बरमासे चीनसेना अत्र अपि एतादृशं घुसपैठस्य प्रयासं कृतवती यत् भारतीयसेना विफलं कृत्वा केचन पीएलए सैनिकाः बन्धकरूपेण गृहीताः यद्यपि ध्वजसमागमानन्तरं सर्वे चीनसैनिकाः मुक्ताः अभवन् । अस्मिन् वर्षे डिसेम्बर्मासस्य ९ दिनाङ्कस्य घटनायाः अनन्तरम् अपि भारतीयसेनाद्वारा जारीकृते आधिकारिकवक्तव्ये अपि उक्तं यत् २००६ तमे वर्षात् आरभ्य तवाङ्गक्षेत्रे द्वयोः देशयोः सेनायोः मध्ये विवादः प्रचलति।