
मुहूर्तं पूजाविधिं च पश्यन्तु
हिन्दुपञ्चाङ्गानुसारं पौषमासस्य कृष्णपक्षस्य अमावस्यावासः २०२२ तमस्य वर्षस्य डिसेम्बर्मासस्य २३ दिनाङ्के शुक्रवासरे पतति । पौष अमावस्यस्य हिन्दुधर्मे महत् महत्त्वम् अस्ति । अस्मिन् दिने स्नानदानस्य विशेषं महत्त्वम् अस्ति । अस्मिन् दिने पितॄणां श्राद्धं तर्पणं च अतीव शुभं मन्यते। वर्षस्य अन्तिमे अमावस्यायां बहवः विशेषयोगाः क्रियन्ते । वर्षस्य अन्तिम अमावासस्य तिथिं, शुभकालं, महत्त्वं च ज्ञातव्यम्।
पौष अमावस्या मिति २०२२
पञ्चाङ्गस्य अनुसारं पौषमासस्य कृष्णपक्षस्य अमावस्या तिथिः २२ दिसेम्बर् गुरुवासरे सायं ०७:१३ वादने आरभ्यते, या परदिने २३ दिसेम्बर् शुक्रवासरे सायं ०३:४६ वादने समाप्तः भवति। अत एव अस्मिन् वर्षे पौष अमावस्या २३ दिसेम्बर् दिनाङ्के अस्ति।
पौष अमावस्या २०२२ स्नानस्य शुभकालः
चर-सामान्यम् – प्रातः ०७:११ तः प्रातः ०८:२८ पर्यन्तम्
लाभ-उन्नाटी – प्रातः ०८:२८ तः प्रातः ०९:४५ पर्यन्तम् च…
अमृत - उत्तम समय – प्रातः ०९:४५ वादनतः प्रातः ११:०३ वादनपर्यन्तम्
गण्ड योग – प्रातः तः अपराह्ण ०१:४२ पर्यन्त
पौष अमावस्या २०२२महत्व
हिन्दुधर्मे अमावस्यस्य विशेषं महत्त्वम् अस्ति । अस्मिन् दिने स्नानदानेन सह देवपूजनं शुभं मन्यते । तेन सह अमावस्या तिथियां पूर्वजान् अर्पणेन तेषां प्राणानां शान्तिः भवति, तेषां परिवारे सुखसमृद्धिः च आशीर्वादः भवति ।
अस्मिन् दिने सूर्योदयात् पूर्वं जागृत्य गङ्गायाः स्नानं कुर्यात् । यदि भवन्तः स्नानार्थं गङ्गायाः अन्यस्य वा नदीयाः गन्तुं असमर्थाः सन्ति तर्हि गृहे स्नानजलं किञ्चित् गङ्गाजलं योजयन्तु । एवं कृत्वा गङ्गास्नानसमं गुणं प्राप्स्यसि । तदनन्तरं ताम्रपात्रेण सूर्याय अर्घ्यं समर्पयेत् ।
अर्घ्यदानेन सह सर्वदेवदेवता पूजयेत्।
पूजां कृत्वा दीनदरिद्राणां कृते दानं कुर्वन्तु।
पितृदोषस्य निवृत्त्यर्थं पितॄणां पसन्दस्य भोजनं सज्जीकरोतु। गोकाककुक्कुरभोजनं बहिः कृत्वा ब्राह्मणान् भोजयेत् |
अस्वीकरणम् : अस्मिन् लेखे विद्यमानस्य कस्यापि सूचनायाः/सामग्री/गणनायाः सटीकता वा विश्वसनीयता वा गारण्टी नास्ति। एषा सूचना विविधमाध्यमेभ्यः/ज्योतिषीभ्यः/पंचाङ्गेभ्यः/प्रवचनेभ्यः/प्रत्ययेभ्यः/शास्त्रेभ्यः संग्रह्य भवद्भ्यः आनीता अस्ति। अस्माकं उद्देश्यं केवलं सूचनां दातुं वर्तते, तस्य उपयोक्तारः केवलं सूचनारूपेण एव गृह्णीयुः। ततः परं तस्य कोऽपि उपयोगः उपयोक्तुः एव उत्तरदायित्वं भविष्यति ।