
अश्विन कुलदीपयोः सम्पन्नम्
भारत बाङ्गलादेशयोः प्रथमः टेस्ट् क्रीडा चटगाङ्ग नगरे प्रचलति । प्रथमदिवसस्य क्रीडायाः अन्ते यावत् भारतेन ६ विकेट् हारयित्वा २७८ रनाः प्राप्ताः आसन् । द्वितीयदिनस्य आरम्भः सम्यक् न अभवत् ।
नई दिल्ली। भारतस्य बाङ्गलादेशस्य च मध्ये २ क्रीडायाः टेस्ट् श्रृङ्खलायाः प्रथमे मेलने प्रथमदिवसस्य क्रीडायाः अन्ते यावत् भारतेन ६ विकेट् हारं कृत्वा २७८ रनाः प्राप्ताः आसन् । श्रेयस अय्यर् भारतात् ८२ रनस्य स्कोरेन अपराजितः आसीत् । द्वितीयदिने सः शतकं पूर्णं करिष्यति इति अपेक्षा आसीत् किन्तु केवलं ४ धावनाङ्कान् योजयित्वा सः निष्कासितः ।
वार्तालेखनसमयपर्यन्तं भारतेन १२० ओवरेषु ७ विकेट् हानिः कृत्वा ३४८ रनाः प्राप्ताः। क्रीज पर कुलदीप यादव रविचन्द्रन अश्विन च उपस्थितौ स्तः।
प्रथमदिनस्य क्रीडा, पुजारा अयर्-योः अर्धशतकम्
भारतात् श्रेयस अय्यरः चेतेश्वरपूजारा च ५ विकेटस्य कृते १४९ रनस्य साझेदारी कृत्वा टीम इण्डिया पुनः आनयतः। उभौ अर्धशतकं कृतवन्तौ, पुजारा तैजुल इस्लामेन ९० रनस्य कृते गेन्दबाजीं कृतवान्, अक्षरपटेलः च दिवसस्य अन्तिमे कन्दुकस्य कृते १४ रनस्य कृते lbw कृतवान् ।
पूर्वं रोहितशर्मा इत्यस्य अनुपस्थितौ भारतस्य कृते शुब्मनगिल्, के.एल. सः यासिर अली इत्यस्य हस्तेन तैजुल इस्लाम इत्यनेन गृहीतः । अचिरेण एव भारतं राहुलरूपेण ततः कोहलीरूपेण च द्वितीयं तृतीयं च आघातं प्राप्तवान् । राहुलः २२ रनस्य स्कोरं कृत्वा कोहली १ रनं कृत्वा बहिः अभवत् ।
चतुर्थविकेट् कृते पन्तः पुजारा च अर्धशतकस्य साझेदारीद्वारा दलं पुनः आनयवन्तौ, परन्तु पन्तः ४५ कन्दुकयोः ४६ रनस्य स्कोरं कृत्वा बहिः अभवत् । अस्मिन् काले सः टेस्ट् क्रिकेट् क्रीडायां द्रुततमं ५० षट्प्रहारस्य अभिलेखं कृतवान् ।
भारतस्य क्रीडा एकादश
शुबमन गिल, केएल राहुल (कप्तान), चेतेश्वर पुजारा, विराट कोहली, श्रेयस अय्यर, ऋषभ पंत (विकेटकीपर), अक्षर पटेल, रविचंद्रन अश्विन, कुलदीप यादव, उमेश यादव, मोहम्मद सिराज।
बाङ्गलादेशस्य एकादश क्रीडन्
जाकिर हसन, नजमुल हुसैन शान्तो, लिटन दास, शाकिब अल हसन (ग), मुशफिकुर रहीम, यासिर अली, नुरुल हसन (wk), मेहिदी हसन मिराज, तैजुल इस्लाम, खालिद अहमद, इबादत हुसैन।