
प्रकाशयति
जैक् स्वीनी २०२० तमे वर्षात् @elonjet इति उपयोक्तृनाम्ना ट्विट्टर् खातं चालयति स्म ।
एलोन् मस्कस्य निजीविमानस्य स्थानं अस्मात् खातेन कथ्यते स्म।
खाता बन्दं कर्तुं ४१ लक्षरूप्यकाणां प्रस्तावम् अयच्छत् आसीत् ।
सामाजिकमाध्यममञ्चं ट्विट्टर् इति क्रीत्वा अभिव्यक्तिस्वतन्त्रतायाः विषये महतीं वदन् एलोन् मस्कः पुनः स्ववचनं प्रति अगच्छत् । सः केवलं मस्कस्य निजविमानस्य गतिं निरीक्षमाणः इति कारणेन २० वर्षीयस्य उपयोक्तुः खातं स्थगितवान् । परन्तु तत् गुप्तचरं नासीत् यतोहि उपयोक्ता सार्वजनिकमञ्चात् तस्य विषये सूचनां प्राप्तवान् ।
वस्तुतः मस्कः अस्य उपयोक्तुः दीर्घकालं यावत् अनुसरणं कुर्वन् आसीत्, तस्य खातं बन्दं कर्तुं पूर्वमेव अवदत् । केषुचित् माध्यमेषु अपि उक्तं यत् मस्कः अपि उपयोक्तारं क्रेतुं प्रयतितवान् आसीत् तथा च यदा कार्याणि न सम्पन्नानि तदा तस्य खातं स्थगितम्। @elonjet इति नामकं एतत् खातं २० वर्षीयः जैक् स्वीनी इत्यनेन चालितम् अस्ति । २०२१ तमे वर्षे एतत् खातं बन्दं कर्तुं एलोन् मस्कः स्वीनी इत्यस्मै ५,००० डॉलर (प्रायः ४ लक्षरूप्यकाणि) प्रस्तावितवान्, यत् स्वीनी अङ्गीकृतवान् ।
तदनन्तरं एलोन् मस्कः अपि स्वीनी इत्यस्मै खातं बन्दं कर्तुं ५०,००० डॉलर (प्रायः ४१ लक्षरूप्यकाणि) प्रस्तावितवान् । स्वीनी इत्यस्य दावानुसारं मस्कः खाता बन्दं कर्तुं बहुवारं तस्य सम्पर्कं कर्तुं प्रयतितवान् । स्वीनी मस्कस्य प्रस्तावम् अङ्गीकृतवान् । अधुना एलोन् मस्कस्य ट्विट्टर् क्रीतवान् स्वीनी इत्यस्य खाता @elonjet इति स्थगितम् अस्ति।
नियमानाम् उल्लङ्घनस्य आरोपः
धननियन्त्रणम्इति प्रतिवेदनानुसारम् अधुना @elonjet उपयोक्तृनाम्ना एतत् ट्विट्टर् खातं उद्घाट्य “Account suspended” इति लिखितः सन्देशः दृश्यते । एतेन सह ट्विट्टर्-नियमानां उल्लङ्घनस्य कारणेन खातं स्थगितम् इति अपि लिखितम् अस्ति । मस्कः प्रायः सार्धमासपूर्वं ४४ अरब डॉलरेन ट्विट्टर् क्रीतवान् । सः अस्मिन् कम्पनीयां निरन्तरं बहु परिवर्तनं कुर्वन् अस्ति ।
२०२० तः चलितं खाता
जैक् स्वीनी २०२० तमे वर्षात् @elonjet इति उपयोक्तृनाम्ना ट्विट्टर् खातं चालयति स्म । स्वीनी ब्लूमबर्ग् इत्यस्मै अवदत् यत्, “मम खातं उद्घाट्य अहं सन्देशं दृष्टवान् यत् मम खातं सदा स्थगितम् अस्ति । सन्देशे लिखितम् आसीत् यत्, ‘सावधानीपूर्वकं समीक्षां कृत्वा वयं ज्ञातवन्तः यत् भवतः खाते ट्विट्टर् नियमस्य उल्लङ्घनं कृतम् अस्ति।’ इदानीं भवतः खातं स्थायिरूपेण केवलं पठनीयविधाने अस्ति ।
सूचना न प्राप्ता
मध्यफ्लोरिडाविश्वविद्यालये अध्ययनं कुर्वन् स्वीनी इत्ययं कथयति यत् ईमेलद्वारा अन्येन वा माध्यमेन ट्विट्टर् इत्यस्मात् किमपि सूचनां न प्राप्तवती। अप्रसन्नतां प्रकटयन् स्वीनी इत्यनेन उक्तं यत् एलोन् मस्कः ट्विट्टर् क्रयणकाले वाक्स्वतन्त्रतायाः पूर्णसमर्थनस्य विषये उक्तवान्, परन्तु सः स्ववचनं न पूरितवान्।
नियमानाम् उल्लङ्घनस्य आरोपः
धननियन्त्रणम्इति प्रतिवेदनानुसारम् अधुना @elonjet इति उपयोक्तृनाम्ना एतत् ट्विट्टर् खातं उद्घाट्य लेखा निलम्बितम्इति लिखितः सन्देशः दृश्यते । एतेन सह ट्विट्टर्नियमानां उल्लङ्घनस्य कारणेन खातं स्थगितम् इति अपि लिखितम् अस्ति । मस्कः प्रायः सार्धमासपूर्वं ४४ अरब डॉलरेन ट्विट्टर् क्रीतवान् । सः अस्मिन् कम्पनीयां निरन्तरं बहु परिवर्तनं कुर्वन् अस्ति ।