
आईजीआई विमानस्थानके यात्रिकाणां विशालजनसमूहस्य समस्यायाः निवारणाय गृहमन्त्रालयेन अपि पूर्णगम्भीरतापूर्वकं समस्यायाः समाधानार्थं अभ्यासः आरब्धः अस्ति। केन्द्रीयगृहसचिवः एके भल्ला गृहमन्त्रालये विमानस्थानकस्य भीडस्य नियन्त्रणार्थं, समस्यायाः कथं निवारणं कर्तुं च उच्चस्तरीयसमागमं आहूतवान्, यस्याः अध्यक्षता सः स्वयमेव करिष्यति। अस्मिन् सत्रे अनेकानि ठोसपदानि अपि ग्रहीतुं शक्यन्ते इति विश्वासः अस्ति । विमानस्थानकसुरक्षासम्बद्धानि अपि विशेषपदानि ग्रहीतुं शक्यन्ते ।
देहली नगरस्य इन्दिरागान्धी अन्तर्राष्ट्रीय विमानस्थानके यात्रिकाणां प्रचण्ड धावनस्य समस्यायाः निवारणाय निरन्तरं प्रयत्नाः क्रियन्ते । केन्द्रीयनागरिकविमाननमन्त्री ज्योतिरादित्यसिन्धिया अपि सोमवासरे विमानस्थानकस्य टर्मिनल्-३ इत्यस्य आकस्मिकनिरीक्षणं कृत्वा अधिकारिभ्यः अनेके आदेशाः अपि दत्तवन्तः। तदनन्तरं अधुना केन्द्रीयगृहमन्त्रालयः अपि पूर्णतया सक्रियः अभवत् । केन्द्रीयगृहसचिवः अजयकुमारभल्लाः अद्य प्रातः ११वादने अस्मिन् विषये उच्चस्तरीयसभां आहूतवान्। अस्मिन् सम्बन्धितविभागानाम् शीर्षाधिकारिणः भागं गृह्णन्ति।
आधिकारिकस्रोताः वदन्ति यत् गृहमन्त्रालयेन अस्मिन् विषये पूर्णगम्भीरतापूर्वकं समस्यायाः समाधानार्थं अभ्यासः आरब्धः। केन्द्रीयगृहसचिवः एके भल्ला गृहमन्त्रालये विमानस्थानकस्य भीडस्य नियन्त्रणार्थं, समस्यायाः कथं निवारणं कर्तुं च उच्चस्तरीयसमागमं आहूतवान्, यस्याः अध्यक्षता सः स्वयमेव करिष्यति। अस्मिन् सत्रे अनेकानि ठोसपदानि अपि ग्रहीतुं शक्यन्ते इति विश्वासः अस्ति । विमानस्थानकसुरक्षासम्बद्धानि अपि विशेषपदानि ग्रहीतुं शक्यन्ते ।
सूचयामः यत् केन्द्रीयनागरिकविमाननमन्त्री ज्योतिरादित्यसिन्धिया इत्यस्य आदेशानुसारं मंगलवासरे विमानयानस्य ३ तः ४ घण्टापूर्वं यात्रिकाणां कृते गन्तुं बहुभिः विमानसेवाभिः अपि सल्लाहपत्रं निर्गतम्। अस्मिन् विषये विषयः अधिकः गम्भीरः अभवत् । नागरिकविमाननमन्त्री ज्योतिरादित्यसिन्धिया इत्यनेन अपि उक्तं यत् देहली विमानस्थानके यात्रिकाणां विशालः दौर्गन्धः ‘अप्रत्याशितः’ आसीत्। यात्रिकाणां सर्वाणि बाधानि, समस्याः च दूरीकर्तुं प्रयत्नाः कृताः सन्ति।
अस्य जनसमूहस्य कारणात् गतदिनद्वये अराजकता उत्पन्ना आसीत् । एतत्सर्वं निवारयितुं बहवः सावधानताः क्रियन्ते । इन्डिगो, एयर इण्डिया इत्यादयः बहवः विमानसेवाः यात्रिकान् उड्डयनसमयात् ३ तः ४ घण्टापूर्वं यावत् आगन्तुं आहूतवन्तः इति मन्त्री अवदत्।