
पूर्वं कश्मीरस्य धुनम् गायति स्म पाकिस्तानस्य पुनः भारतस्य सामना कर्तव्यः अभवत् । विदेशमन्त्री जयशङ्करः संयुक्तराष्ट्रसङ्घस्य कृते पाकिस्तानाय उपयुक्तं उत्तरं दत्तवान्। जयशंकरः अवदत् यत् बिन् लादेनस्य आतिथ्यं कुर्वतः देशस्य तस्य अधिकारः नास्ति।
संयुक्तराष्ट्रसङ्घः । भारतेन संयुक्तराष्ट्रसङ्घस्य कश्मीरस्य विषयं उत्थापयन् पाकिस्तानाय उपयुक्तं उत्तरं दत्तम्। भारतेन उक्तं यत् यः देशः आतङ्कवादीं ओसामा बिन् लादेनस्य आतिथ्यं कृत्वा समीपस्थस्य देशस्य संसदे आक्रमणं कृतवान्। एतादृशस्य देशस्य प्रचारस्य अधिकारः नास्ति। विदेशमन्त्री एस जयशंकरः अवदत् यत् संयुक्तराष्ट्रसङ्घस्य विश्वसनीयता अस्माकं समयस्य प्रमुखचुनौत्यस्य प्रभावीप्रतिक्रियायाः उपरि निर्भरं भवति, भवेत् तत् महामारी, जलवायुपरिवर्तनं, संघर्षः, आतङ्कवादः वा।
बिलावल भुट्टो काश्मीर विषय को उद्धृत किया
जयशंकरस्य एषा प्रतिक्रिया तदा अभवत् यदा पाकिस्तानस्य विदेशमन्त्री बिलावलभुट्टो वादविवादस्य समये कश्मीरस्य विषयं उत्थापयति स्म। जयशंकरः संयुक्तराष्ट्रसङ्घस्य भारतस्य अध्यक्षतायां प्रचलति उच्चस्तरीयहस्ताक्षरकार्यक्रमस्य अध्यक्षतां कर्तुं अमेरिकादेशम् आगतः अस्ति। जयशंकरः अवदत् ‘लोकः यत् अस्वीकार्यं मन्यते तस्य न्याय्यीकरणस्य प्रश्नः न उत्पद्येत।’ सीमापार-आतङ्कवादस्य प्रायोजकत्वेन एतत् अवश्यमेव प्रवर्तते । ओसामा बिन् लादेनस्य आतिथ्यं कृत्वा समीपस्थसंसदस्य उपरि आक्रमणं अस्य परिषदः समक्षं प्रचारस्य प्रमाणरूपेण कार्यं कर्तुं शक्नोति।
देशस्य संसदे आतङ्कवादीनां आक्रमणम् अभवत्
महत्त्वपूर्णं यत् २००१ तमस्य वर्षस्य डिसेम्बर् मासस्य १३ दिनाङ्के लश्कर ए तैबा जैश ए मोहम्मदयोः आतङ्कवादिनः देशस्य संसदे आक्रमणं कृतवन्तः । आतङ्कवादीनाम् आक्रमणे ९ जनाः प्राणान् त्यक्तवन्तः ।