
यूट्यूबे नूतनं विशेषतां प्रवर्तयति, यस्य माध्यमेन उपयोक्तारः शीघ्रं विडियो साझां कर्तुं शक्नुवन्ति। तदतिरिक्तं नूतनं विडियो प्रोसेसिंग्-विशेषता निर्मातृभ्यः विडियो-निर्धारणं कर्तुं, विडियो अपलोड् समयानां निरीक्षणं च कर्तुं साहाय्यं करिष्यति ।
प्रकाशयति
यूट्यूब इत्यनेन विडियो अपलोड् करणस्य मार्गः परिवर्तितः अस्ति।
एतत् विशेषता विडियो अपलोड् कर्तुं गृहीतं समयं वक्ष्यति।
नूतनं विशेषता सर्वैः गुणवत्तापूर्णैः विडियोभिः सह कार्यं करिष्यति।
विडियो स्ट्रीमिंग् प्लेटफॉर्म यूट्यूब इत्यनेन वयं विडियो अपलोड् कर्तुं मार्गं परिवर्तयामः। अधुना विडियो स्ट्रीमिंग् प्लेटफॉर्म उपयोक्तृभ्यः दर्शयिष्यति यत् अपलोड् करणात् पूर्वं पूर्णगुणवत्तायुक्तं विडियो अपलोड् कर्तुं कियत् समयः भवति। कम्पनीयाः मते एतेन तेषां निर्मातृणां सहायता भविष्यति ये यूट्यूबे निरन्तरं बहवः विडियो साझां कुर्वन्ति। इदं मानकपरिभाषा, उच्चपरिभाषा, 4K च सहितं सर्वैः विडियोगुणवत्ताभिः सह अपि कार्यं करिष्यति ।
गूगल स्वामित्वयुक्तेन विडियो प्रवाह मञ्चेन नूतन वीडियो अपलोड् प्रक्रियायाः विषये उपयोक्तारः अवगताः कर्तुं स्वस्य समर्थन पृष्ठं अद्यतनं कृतम् अस्ति । इदानीं यूट्यूब इत्यनेन उक्तं यत् 4K अथवा HD रिजोल्यूशनयुक्तानां उच्चगुणवत्तायुक्तानां विडियोनां प्रक्रियायां अधिकं समयः भवति।
पूर्वं यूट्यूब संस्था उपयोक्तृभ्यः द्वौ भिन्नौ प्रतीक्षाकालौ प्रदर्शयति स्म, ततः पूर्वं विडियो अपलोड् भवति स्म । प्रथमभागे विडियो अपलोड् कर्तुं गृहीतः समयः दर्शितः अस्ति तथा च द्वितीयभागे सञ्चिकां पूर्णगुणवत्तायुक्तं विडियोरूपेण संसाधितुं मञ्चेन गृहीतः समयः दर्शितः अस्ति ।
विडियो शीघ्रं साझा भविष्यति
नूतनविशेषतायाः माध्यमेन उपयोक्तारः शीघ्रं विडियो साझां कर्तुं शक्नुवन्ति। तदतिरिक्तं नूतनं विडियो प्रोसेसिंग्-विशेषता निर्मातृभ्यः विडियो निर्धारणं कर्तुं, विडियो अपलोड्समयानां निरीक्षणं च कर्तुं साहाय्यं करिष्यति । एतत् विशेषता सम्प्रति केषाञ्चन उपयोक्तृणां कृते विमोचितम् अस्ति, सर्वेषां उपयोक्तृणां कृते शीघ्रमेव प्रसारितं भविष्यति ।
मार्गदर्शिकानां उल्लङ्घने कार्यवाही
इदानीं २०२२ तमस्य वर्षस्य जुलै-सेप्टेम्बर-मासेषु विडियो-स्ट्रीमिंग्-मञ्चेन स्वस्य सामुदायिक-मार्गदर्शिकानां उल्लङ्घनस्य उल्लेखं कृत्वा स्वस्य मञ्चात् ५६ लक्षं विडियो अपसारितम् अस्ति मासद्वये अस्मिन् मञ्चे २७१,००० तः अधिकाः निष्कासन-आह्वानाः प्राप्ताः ।
सर्वाणि आक्षेपार्हसामग्रीणि न निष्कासितानि
तदतिरिक्तं, मञ्चेन निष्कासितानां भिडियोनां प्रतिक्रियारूपेण निर्मातृभिः प्रदत्तानां अपीलानाम् संख्या अपि निरीक्षिता । एतेन प्रणाल्याः सटीकतायाः स्पष्टबोधः प्राप्तुं साहाय्यं भविष्यति । कम्पनी स्वस्य ब्लोग् मध्ये उक्तवती यत् वास्तविकजगतः हानिः निवारयितुं यूट्यूबः सर्वाणि आक्षेपार्हसामग्रीणि निष्कासयिष्यति इति न भवति यतः सामान्यतया मन्यते यत् मुक्तविमर्शः मुक्तव्यञ्जना च उत्तमसामाजिकपरिणामान् जनयति।