
उपरि प्रहारं करोति, पश्यन्तु सः किं अवदत्
पाकिस्तानस्य मन्त्री हिना रब्बानी खर इत्यनेन अद्यैव लाहौर-विस्फोटस्य उत्तरदायी भारतं कृतम् । भारतस्य विदेशमन्त्री एस जयशंकरः हिना रब्बानी इत्यस्याः उपरि प्रहारं कृतवान्। सः अवदत् यत् अद्यत्वे समग्रं विश्वं पाकिस्तानं आतङ्कवादस्य केन्द्रं पश्यति।
भारतस्य विदेशमन्त्री एस जयशंकरः पुनः एकवारं पाकिस्तानस्य आतङ्कवादस्य कृते भर्त्सितवान्। एस जयशंकरः अवदत् यत् विश्वं पाकिस्तानं आतङ्कवादस्य ‘केन्द्रं’ इति पश्यति। सः अवदत् यत् वर्षद्वयस्य कोरोनाकालस्य अभावेऽपि वैश्विकसमुदायः न विस्मरति यत् आतङ्कवादस्य अस्य दुष्टस्य मूलं कुत्र अस्ति।
एस जयशंकरः संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः पत्रकारेन पाकिस्तानस्य विदेशराज्यमन्त्री हिना रब्बानी इत्यस्याः वक्तव्येन सह सम्बद्धस्य प्रश्नस्य एतत् उत्तरं दत्तवान्। रब्बानी इत्यनेन अद्यैव आरोपः कृतः आसीत् यत् “भारतात् उत्तमं कोऽपि देशः आतङ्कवादस्य उपयोगं न कृतवान्” इति ।
हिना रब्बानी इत्यस्याः वक्तव्यस्य प्रतिकारं कृतवान्
अस्मिन् समये एस जयशङ्करः अमेरिकीविदेशसचिवस्य हिलारी क्लिण्टनस्य उल्लेखं कृतवान् । एस जयशंकरः अवदत् यत् अहं मीडिया रिपोर्ट् मध्ये हिना रब्बानी इत्यस्याः वक्तव्यं पठितवान्। अस्मिन् काले अहं प्रायः दशकपूर्वं स्मरामि स्म । यदा हिलारी क्लिण्टन पाकिस्तानदेशं गता। तदा हिना रब्बानी खरः अपि मन्त्री आसीत् । अस्मिन् काले क्लिण्टनः रब्बानी इत्यनेन सह संयुक्ते पत्रकारसम्मेलने उक्तवान् आसीत् यत्, “भवन्तः केवलं भवतः प्रतिवेशिनः एव दंशिष्यन्ति इति चिन्तयित्वा स्वगृहस्य पृष्ठाङ्गणे सर्पान् स्थापयितुं न शक्नुवन्ति” इति पालितान् अपि दंशयिष्यन्ति। परन्तु भवन्तः सर्वे जानन्ति यत् पाकिस्तानदेशः सत्परामर्शं ग्रहीतुं न प्रसिद्धः। अद्य तत्र किं भवति इति पश्यसि वा ?
एस जयशंकरः पाकिस्तानाय सल्लाहं दत्तवान्
एस जयशङ्करः अवदत् यत् पाकिस्तानेन स्वस्य कार्याणि सम्यक् कृत्वा सत्परिजनः भवितुम् प्रयत्नः करणीयः। भारतस्य विदेशमन्त्री उक्तवान् यत् विश्वं ‘मूर्ख’ नास्ति, आतङ्कवादेन सम्बद्धान् देशान्, संस्थान्, व्यक्तिं च स्वीकुर्वति। सः अवदत् यत् ते (पाकिस्तान) यत्किमपि वदन्ति स्यात्, सत्यं तु एतत् यत् अद्यत्वे सर्वे, समग्रं जगत् तान् आतङ्कवादस्य केन्द्रत्वेन पश्यति।
एस जयशंकरः अवदत्, अहं जानामि यत् विश्वं गतसार्धद्वयवर्षेभ्यः कोरोना विरुद्धं युद्धं कुर्वन् अस्ति। अस्मिन् काले बहवः स्मृतयः किञ्चित् धुन्धलाः अभवन् । परन्तु अहं वक्तुं शक्नोमि यत् आतङ्कवादः कुतः आरभ्यते, क्षेत्रात् बहिः सर्वेषु कार्येषु कस्य छापः दृश्यते इति जगत् न विस्मृतवान् |
२४ घण्टेषु द्विवारं भर्त्सितः
विदेशमन्त्री एस जयशङ्करः २४ घण्टेषु द्विवारं पाकिस्तानस्य भर्त्सनं कृतवान्। ततः पूर्वं बुधवासरे विदेशमन्त्री एस जयशङ्करः संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदे मुक्तविमर्शे भागं गृह्णन् अवदत् यत् ये अलकायदा-प्रमुखं ओसामा बिन् लादेनं आश्रयं दत्त्वा स्वपरिजनस्य देशस्य संसदे आक्रमणं कृतवन्तः ते अस्मिन् मञ्चे प्रचारं कर्तुं न शक्नुवन्ति।
आतङ्कवादस्य आव्हाने विश्वं एकीभवति किन्तु षड्यंत्रकारानाम् न्याय्यतां रक्षितुं च बहुपक्षीयमञ्चानां दुरुपयोगः क्रियते इति सः उक्तवान् आसीत्। जयशंकरः उक्तवान् यत् सुधारः घण्टायाः आवश्यकता अस्ति। अहं च तस्य विषये निश्चितः अस्मि।