
केन्द्रीयनागरिकविमाननमन्त्री ज्योतिरादित्यसिन्धिया अद्य उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी देशस्य शतप्रतिशतनागरिकाणां कृते किफायती उच्चगुणवत्तायुक्ता स्वास्थ्यसेवाः प्रदातुं प्रतिबद्धः अस्ति तथा च विगत अष्टवर्षेषु सर्वकारः अस्मिन् दिशि द्रुतगत्या गच्छति।
शुक्रवासरे प्रातःकाले स्वमन्त्रालये पत्रकारसम्मेलने सिन्धियामहोदयः एतत् अवदत्। सः केन्द्रे भारतीयजनतापक्षसर्वकारस्य अष्टवर्षीयकार्यकालस्य विवरणं च कोविड रोगस्य नूतनतरङ्गस्य आशङ्कायाः विषये च साझां कृतवान्, आश्वासनं दत्तवान् यत् प्रधानमन्त्रिणा उच्चतमस्तरस्य तस्य सज्जतायाः समीक्षा कृता अस्ति। अद्य राज्यमन्त्रिभिः सह सभा आहूता अस्ति। प्रत्येकं परिस्थितेः सामना कर्तुं केन्द्रसर्वकारः पूर्णतया सज्जः अस्ति।
देशस्य स्वास्थ्यपरिदृश्यस्य विषये वदन् सिन्धियामहोदयः अवदत् यत् प्रधानमन्त्री मोदीमहोदयः ‘स्वस्थ भारत, शिक्षित भारत’ अभियानस्य आधारेण भारतं विश्वमञ्चे एकं दीप्ततारकरूपेण स्थापयितुं दृढनिश्चयः अस्ति। विगत अष्टवर्षेषु भारतीयजनतापक्षस्य संकल्पः व्यापकस्वास्थ्यसेवाप्रदानम् एव अभवत् । अस्माकं चिन्तनं चिकित्सास्तरात् निवारणस्तरं यावत् स्वास्थ्यं उत्थापयितुं वर्तते तथा च प्रधानमन्त्री ‘एकभारतं, एकस्वास्थ्यम्’ इति विचारेण सह कार्यं कुर्वन् अस्ति। अत एव अस्मिन् योगेन सह आयुर्वेदः अपि अन्तर्भवति। सः अवदत् यत् भारतस्य स्वास्थ्यबजटं २०१४ तमे वर्षे ३३ सहस्रं २८० कोटिरूप्यकाणि यावत् ८३ सहस्रकोटिरूप्यकात् अधिकं यावत् वर्धितम् अस्ति।
सः अपि अवदत् यत् स्वच्छभारत, हर गृह नल जल के अभियानम् अपि रोगानाम् प्रतिशतं न्यूनीकर्तुं महत्त्वपूर्णं सिद्धम् अभवत्। सः अवदत् यत् देशे स्वास्थ्यसेवासुधारकार्यक्रमस्य चत्वारः स्तम्भाः सन्ति सुलभप्रवेशः, किफायतीसेवाः, आश्वासितगुणवत्ता, डिजिटलवितरणं च। सः अवदत् यत् आयुषमानभारतयोजनायां १० कोटिपरिवारेभ्यः ५० कोटिजनाः समाविष्टाः सन्ति। २१ कोटि आयुष्मान् कार्ड् निर्मितम् अस्ति। २२ सहस्राणि चिकित्सालयाः सूचीकृताः सन्ति ।
आयुष्मानभारत परीक्षणसेवाः पूर्णतया कार्यान्विताः सन्ति, येषु कर्करोगः, उच्चरक्तचापः, मधुमेहः इत्यादयः रोगाः निरीक्षिताः सन्ति। आयुष्मानभारतस्य स्वास्थ्यसंरचनायाः कृते २०२१ तः २०२५ पर्यन्तं ६४ सहस्राणि कोटिरूप्यकाणि आवंटितानि सन्ति । अस्मिन् नवलक्ष ९४ सहस्राणि आशाकार्यकर्तारः योजिताः सन्ति। दूरस्थेषु क्षेत्रेषु औषधप्रदानार्थं, रक्तप्रदानार्थम् इत्यादिषु ड्रोन्-यानानां उपयोगः क्रियते ।
श्री सिन्धिया उक्तवान् यत् युरोप-अमेरिका देशयोः तुलने भारते औषधानि सस्तानि सन्ति । औषधव्ययः प्रतिगृहव्ययः देशे ६४ प्रतिशतात् ४८ प्रतिशतं यावत् न्यूनीकृतः अस्ति । सः अवदत् यत् स्वास्थ्यसंरचनाक्षेत्रे २०१४ पर्यन्तं देशे षट् सर्वचिकित्साविज्ञानसंस्थाः (एम्स) उद्घाटितानि आसन् तथा च २०१४ तः देशे १६ नूतनानि एम्स् इत्यनेन एम्सस्य संख्या २२ यावत् वर्धिता अस्ति। २६१ नूतनानां चिकित्सामहाविद्यालयानाम् योजनेन देशे कुलचिकित्सामहाविद्यालयानाम् संख्या ६५० तः अधिका अभवत् । एमबीबीएस-सीटेषु ९० प्रतिशतं वृद्धिः अभवत्, ४५,००० नूतनानि आसनानि च निर्मिताः, स्नातकोत्तर-सीटेषु १५० प्रतिशतं वृद्धिः, ३२,००० नूतनाः आसनानि च निर्मिताः
सः अवदत् यत् स्वातन्त्र्यस्य अमृतमहोत्सवस्य समये देशे ७५ सुपर स्पेशलिटी चिकित्सालयाः उद्घाटिताः सन्ति। देशे १५७ जिलाचिकित्सालयानाम् चिकित्सामहाविद्यालयेषु परिवर्तनस्य निर्णयः कृतः, अधुना यावत् ९४ चिकित्सामहाविद्यालयाः कार्यान्विताः सन्ति । देशे मातृमृत्युदरे, शिशुमृत्युदरे, नवजातमृत्युदरे च पर्याप्तं न्यूनता अभवत् ।
देशे स्वास्थ्यसेवानां डिजिटलीकरणस्य दिशि विलक्षणं कार्यं कृतम् इति सः अवदत्। प्रत्येकं नागरिकं एकं अद्वितीयं परिचयसङ्ख्यां दीयते यस्मिन् तस्य प्रत्येकं चिकित्सावृत्तं प्रतिवेदनं च मेघाधारितसुरक्षिते भण्डारे स्थापितं भविष्यति। यदि सः कस्मिन् अपि स्थाने चिकित्सां प्राप्नोति तर्हि रोगी स्वगुप्तशब्देन तत् उद्घाट्य वैद्यं दर्शयितुं शक्नोति। रोगी अभिलेखानां बौद्धिकसम्पत्त्याधिकारः दत्तः अस्ति। एतावता द्वौ कोटि ९० लक्षं अभिलेखाः पञ्जीकृताः सन्ति । एककोटि ६५ लक्षं प्रयोगशालाः, चिकित्सालयाः च एतेन सह सम्बद्धाः सन्ति । एतावता अष्टकोटिजनाः दूरपरामर्शसेवानां लाभं गृहीतवन्तः।
सिन्धियामहोदयः अवदत् यत् भारतेन विश्वस्य औषधालयरूपेण चिह्नं कृत्वा कोविड्युगे टीकद्वयं निर्माय विश्वस्य अन्यैः देशैः सह साझां कृतम्। प्रत्येकं ग्रामं, परिसरे, प्रत्येकं गृहं च ठोकयित्वा टीकाः प्रदत्ताः आसन् । भारतेन सोमवासरे २२० कोटिटीकानां मात्रां दत्तस्य अभिलेखः अतिक्रान्तः। अद्य भारते कोविड इत्यस्य ३३८८ परीक्षणप्रयोगशालाः स्थापिताः सन्ति। प्राणवायुस्य पर्याप्तं उपलब्धिः अस्ति । सम्प्रति भारते चत्वारि टीकाः उपलभ्यन्ते । टीकाविषये वयं स्वावलम्बी अभवमः। सः अवदत् यत् प्रधानमन्त्री श्री मोदी इत्यस्य नेतृत्वे वयं देशं स्वस्थं शिक्षितं च कर्तुं देशस्य नागरिकेभ्यः शतप्रतिशतम् स्वास्थ्यकवरं प्रदातुं च दिशि द्रुतगत्या गच्छामः तथा च अस्मिन् शीघ्रमेव वयं निश्चितरूपेण सफलाः भविष्यामः।