प्रधानमन्त्रिणा नरेन्द्रमोदी कोविड् महामारी अद्यापि समाप्तं न जातम् इति उक्त्वा विशेषतया अन्तर्राष्ट्रीयविमानस्थानकेषु प्रचलति निगरानीयपरिपाटनानि सुदृढां कर्तुं अधिकारिभ्यः निर्देशं दत्तवान्। प्रधानमन्त्रिणा अद्य देशे कोविड्-१९-स्थितेः आकलनाय उच्चस्तरीयसमागमस्य अध्यक्षता कृता, यत्र स्वास्थ्यसंरचनायाः सज्जता, रसदस्य च सज्जता, विशेषतया विमानस्थानकेषु स्वीक्रियमाणानां निगरानीयपरिपाटानां सुदृढीकरणाय अधिकारिभ्यः निर्देशः दत्तः।
सः ट्वीट् कृतवान् यत्, “कोविड्-१९ इत्यस्य जनस्वास्थ्यप्रतिक्रियायाः समीक्षायै सभायाः अध्यक्षतां कृतवान् । कोविड् आधारभूतसंरचनायाः परीक्षणं, जीनोम अनुक्रमणं, परिचालनसज्जता सुनिश्चित्य च वर्धयितुं बलं दत्तम्। कोविड् कृते समुचितव्यवहारस्य अनुसरणस्य आवश्यकतायाः विषये अपि बलं दत्तम्। केषुचित् देशेषु कोविड्-१९-प्रकरणानाम् वृद्धिं दृष्ट्वा एषा सभा आहूता। सभायां टीकाकरण-अभियानस्य स्थितिः, नूतन-कोविड्-१९-रूपान्तराणां उद्भवः, देशस्य कृते तेषां जनस्वास्थ्य-प्रभावाः च आकलने अपि केन्द्रितः आसीत् ।
प्रधानमन्त्रिकार्यालयेन (पीएमओ) निर्गतस्य वक्तव्यस्य अनुसारं मोदीमहोदयः अधिकारिभ्यः कस्यापि शिथिलतायाः विषये सावधानं कृत्वा कोरोना-प्रकरणानाम् सख्त-निरीक्षणस्य सल्लाहं दत्तवान् । प्रधानमन्त्रिणा सर्वेषु स्तरेषु उपकरणानां, प्रक्रियाणां, मानवसंसाधनस्य च दृष्ट्या सज्जता उच्चस्तरीयं भवतु इति सुनिश्चित्य आवश्यकतायाः उपरि बलं दत्तम्। सः राज्येभ्यः सल्लाहं दत्तवान् यत् ते आक्सीजन-सिलिण्डर-पीएसए-संयंत्राः, वेण्टिलेटर्-मानव-संसाधन-सहिताः अस्पताल-अन्तर्गत-संरचना-सम्बद्धानां कोविड्-विशिष्ट-सुविधानां गणनां कुर्वन्तु ।
विशेषतः दुर्बलानाम् वृद्धानां च समूहानां कृते सावधानतापूर्वकं मात्राकरणं प्रोत्साहयितुं शक्यते इति अपि सः आग्रहं कृतवान् । औषधानां, टीकानां, चिकित्सालयस्य शय्यानां च विषये पर्याप्तं उपलब्धता अस्ति इति अधिकारिणः प्रधानमन्त्रीं सूचितवन्तः। सः आवश्यकौषधानां उपलब्धतायाः मूल्यस्य च नियमितरूपेण निरीक्षणं कर्तुं सल्लाहं दत्तवान्। ज्ञातव्यं यत् गतषड्सप्ताहेभ्यः वैश्विकरूपेण प्रतिदिनं औसतेन ५.९ लक्षं प्रकरणं ज्ञातम् अस्ति ।