ये जनाः महत् एलपीजी-सिलिण्डरस्य भारं सम्मुखीभवन्ति ते नूतनवर्षे महतीं राहतं प्राप्तुं शक्नुवन्ति। अस्मिन् वर्षे जुलैमासात् आरभ्य अन्तर्राष्ट्रीयविपण्ये कच्चे तैलस्य मूल्यं ३० प्रतिशतं यावत् न्यूनीकृतम् अस्ति । यदा तु भारते एलपीजी-सिलिण्डरस्य मूल्यं ततः परं १०५६ रुप्यकाणि एव अस्ति । एतादृशे सति नूतनवर्षे एलपीजी-मूल्यानां महतीं छूटं घोषयितुं शक्नोति इति अपेक्षा अस्ति । यदि एतत् भवति तर्हि नूतनवर्षस्य आरम्भे एषा वार्ता जनानां कृते अतीव आरामदायी भविष्यति।
२०२२ तमस्य वर्षस्य जुलैमासस्य अनन्तरं मूल्येषु परिवर्तनं नास्ति
भारते तस्य आवश्यकतानुसारं तैलस्य, गैसस्य च पर्याप्तं उत्पादनं नास्ति इति वदामः । एतादृशे सति तस्य आपूर्तिं विदेशेषु आश्रित्य भवितव्यम् । अन्तर्राष्ट्रीयविपण्ये पेट्रोल-डीजल-मूल्यानां उतार-चढावस्य कारणात् भारते तैलस्य, गैसस्य च मूल्यानि अपि ऊर्ध्वं अधः च गच्छन्ति । तैलस्य, गैसस्य च मूल्यं निर्धारयितुं सर्वकारेण सर्वकारीयकम्पनीभ्यः अधिकारः दत्तः अस्ति । एतेषु कम्पनीषु २०२२ तमस्य वर्षस्य जुलै-मासस्य ६ दिनाङ्कात् आरभ्य एलपीजी-मूल्येषु किमपि परिवर्तनं न कृतम् । यदा तु अस्मिन् एव काले अधुना यावत् अन्तर्राष्ट्रीयविपण्ये कच्चे तैलस्य, गैसस्य च मूल्येषु ३० प्रतिशतं न्यूनता अभवत् । अर्थात् कम्पनयः अतीव सस्तेन तैलं गैसं च क्रीत्वा महता मूल्येन जनानां कृते विक्रयन्ति।
अन्तर्राष्ट्रीयविपण्ये मूल्येषु ३० प्रतिशतं यावत् न्यूनता अभवत्
२०२२ तमस्य वर्षस्य अक्टोबर्-मासे अन्तर्राष्ट्रीयविपण्ये कच्चे तैलस्य मूल्यं पूर्वं प्रतिबैरल् ८५ डॉलर आसीत् । तस्मिन् काले देशे ८९९ रुप्यकेषु एलपीजी-सिलिण्डर् उपलभ्यते स्म । ततः परं अद्यावधि सर्वकारेण एतत् मूल्यं प्रायः १५० रुप्यकाणि वर्धितम्। यदा अन्तर्राष्ट्रीयविपण्ये तैलस्य मूल्यं अधुना प्रतिबैरल् ८३ डॉलरपर्यन्तं न्यूनीकृतम् अस्ति । अर्थात् २०२१ तमस्य वर्षस्य अक्टोबर्-मासात् अपि तैलस्य मूल्यं न्यूनीकृतम् अस्ति । तदनुसारं नूतनवर्षे एलपीजी-सिलिण्डरेषु १५० रुप्यकपर्यन्तं न्यूनीकरणस्य घोषणां कर्तुं शक्नोति इति विश्वासः अस्ति ।
आगामिवर्षे राजस्थाने विधानसभानिर्वाचनं भवितुं गच्छति। एतत् दृष्ट्वा गहलोत सर्वकारेण महत् विश्वास कृतः अस्ति । सीएम अशोक गहलोट् इत्यनेन घोषितं यत् २०२३ तमस्य वर्षस्य एप्रिल-मासस्य प्रथमदिनात् आरभ्य राजस्थाने जनानां कृते घरेलुगैससिलिण्डराणि ५०० रुप्यकाणि (एलपीजी मूल्यं) उपलभ्यन्ते। यदा जयपुरे एलपीजी सिलिण्डरस्य वर्तमानमूल्यं १०५६ रुप्यकेषु प्रचलति। अर्थात् आगामिवर्षे गहलोट्-सर्वकारः एलपीजी-सिलिण्डर्-इत्येतत् आर्ध-मूल्यात् न्यूनेन मूल्येन जनानां कृते उपलब्धं करिष्यति |
राजस्थानसर्वकारस्य एतेन दावया एलपीजी-मूल्यानां न्यूनीकरणाय केन्द्रसर्वकारे दबावः वर्धितः अस्ति । आगामिषु दिनेषु अस्मिन् विषये महत्त्वपूर्णा घोषणा कर्तुं शक्यते इति विश्वासः अस्ति । सम्प्रति मुम्बईनगरे १०५२.५० रुप्यकेषु, कोलकातानगरे १०७९ रुप्यकेषु, दिल्लीनगरे १०५३ रुप्यकेषु, पटनानगरे ११५१ रुप्यकेषु, लखनऊनगरे १०९० रुप्यकेषु, चेन्नैनगरे १०६८ रुप्यकेषु च गैससिलिण्डराणि उपलभ्यन्ते।