
शुक्रवासरे राज्यसभायाः २५८ तमे अधिवेशनस्य कार्यवाही अनिश्चितकालं यावत् स्थगितम्। अध्यक्ष जगदीप धनखड़: जीरो आवर समय: सदनस्य कार्यवाही अनिश्चितकालं यावत् स्थगितस्य घोषणां कृतवान्। ज्ञातव्यं यत् संसदस्य शिशिरसत्रं ७ दिसम्बर् दिनाङ्कात् आरब्धम्। अस्मिन् काले कुलम् १३ सभाः अभवन् । अस्मिन् सत्रे कुलम् नव विधेयकाः पारिताः, येषु १६० सदस्याः चर्चायां भागं गृहीतवन्तः । सत्रे प्रश्नघण्टा आयोजिता शून्यघण्टे १०६ विषयाः उत्थापिताः। जलवायुपरिवर्तनविषये त्रिघण्टायाः अल्पकालीनचर्चा अपि अभवत् । सत्रे एकघण्टा ४५ निमेषपर्यन्तं कोलाहलः अभवत् ।
श्री धनखड़: स्वसम्बोधने उक्तवान् यत् अध्यक्षत्वेन अस्मिन् प्रथमसत्रे बहु किमपि ज्ञातवान्। सः अवदत् यत् अस्याः संस्थायाः महत्त्वं महत् अस्ति, येन लोकतन्त्रस्य मूलभूतभावना समृद्धा भविष्यति। लक्षशः जनाः लोकतन्त्रस्य अस्य मन्दिरस्य दर्शनं कुर्वन्ति, तेषां आकांक्षाः पूर्णाः भविष्यन्ति इति ते आशां कुर्वन्ति । सः सदस्यान् सदने सम्यक् सूचनां दातुं अनुरोधं कृतवान्।