
प्रमुखधार्मिकस्थानसहितविभिन्नपर्यटनस्थलानां भ्रमणार्थं भारतीयरेलवे खानपानपर्यटननिगमलिमिटेडद्वारा स्वदेशदर्शनपर्यटनरेलयानस्य संचालनं क्रियते। आगामिवर्षस्य मार्चमासस्य २६ दिनाङ्के रीवातः एषा विशेषा रेलयानं प्रचलति। यस्मिन् देशस्य सप्तज्योतिर्लिंगैः सह यात्रिकाः भगवतः कृष्णस्य द्वारकानगरं, शिरडीनगरस्य साईबाबां च द्रष्टुं शक्नुवन्ति।
एषा रेलयाना राज्यस्य रीवा, जबलपुर, रानी कमलापति (भोपाल), इन्दौर-स्थानकेषु च गमिष्यति । एतेभ्यः स्टेशनेभ्यः यात्रिकाः रेलयाने आरुह्य गन्तुं शक्नुवन्ति।
एतेषां नगरानां धार्मिकाणि पर्यटनस्थलानि च गमिष्यन्ति
अस्मिन् तीर्थयाने पर्यटकाः द्वारका, सोमनाथ, नासिक, शिरडी, औरंगाबाद, पारली, परभनी, पुणे, वडोदरा इत्यादिषु स्थितेषु धार्मिकेषु पर्यटनस्थलेषु च भ्रमणं कर्तुं शक्नुवन्ति। एतदर्थं यात्रिकाणां मानकवर्गस्य कृते प्रतिव्यक्तिं २१,४०० रूप्यकाणां व्ययः वहितव्यः भविष्यति। अस्मिन् गैर-एसी-मानक-होटेले चायः, प्रातःभोजनं, मध्याह्नभोजनं, रात्रिभोजनं च, रात्रौ वासः, शौचालयस्य सुविधाः च प्रदत्ताः भविष्यन्ति । नगराणां भ्रमणकाले पर्यटकानां कृते पर्यटनबसयानानि प्रदत्तानि भविष्यन्ति।
टिकटशुल्के एव ४ लक्षरूप्यकाणां दुर्घटनाबीमा अपि समाविष्टा भविष्यति। यात्रिकाणां यात्रासमये कोविड् नियमानाम् अनुसरणं कर्तव्यं भविष्यति। बुकिंग् कृते पर्यटकाः IRCTC-जालस्थले www.irctctourism.com इत्यत्र अधिकृत-एजेण्ट्-माध्यमेन च ऑनलाइन-रूपेण टिकटं बुकं कर्तुं शक्नुवन्ति ।
बिलासपुर-बीकानेर एक्स्प्रेस् सुवासरा-स्थानके स्टॉप-सहितं प्रचलति
बिलासपुरतः बीकानेरपर्यन्तं प्रचलति २०८४५ बिलासपुर-बीकानेर एक्स्प्रेस् तथा बीकानेरतः बिलासपुरपर्यन्तं प्रचलति २०८४६ बीकानेर-बिलासपुर एक्स्प्रेस् कोटा मण्डलस्य सुवासरा स्टेशने स्टॉपं गृह्णीयात्। सम्प्रति रेलमार्गेण सुवासरास्थानके २६ दिसम्बर् पर्यन्तं स्थगितम् आसीत्, परन्तु यात्रिकाणां संख्यां विचार्य द्वयोः रेलयानयोः २४ जूनपर्यन्तं सुवासरास्थानके स्थगितम् भविष्यति।
२०८४५ बिलासपुर-बीकानेर एक्स्प्रेस् सप्ताहे द्विवारं गुरुवासरे शनिवासरे च चलति, २०८४६ बीकानेर-बिलासपुर एक्स्प्रेस् मंगलवासरे रविवासरे च भोपालरेलविभागस्य भोपाल, रानी कमलापति, इटारसी स्टेशनयोः स्थगितरूपेण चलति।