
आधुनिकप्रबन्धनस्य अनेके सिद्धान्ताः श्रीमद्भगवद्गीतायां निर्मिताः सन्ति, येन अर्जुनं भ्रमात्, भ्रमात्, अनिर्णयात् च मुक्तं कृत्वा कर्तव्यमार्गे गन्तुं प्रेरितम्। सार्धगुणाधिकं कौरवसेनायाः, भीष्मद्रोणकर्णइत्यादीनां अजेयानां योद्धानां च जितुम् एकचित्तलक्ष्यं प्रति अस्मान् बध्नाति गीतायाः उपदेशाः अद्यतनआव्हानशीलव्यापारप्रबन्धने अपि प्रभाविणः सन्ति । अद्यत्वे विश्वस्य ते देशाः एव समृद्धेः शिखरस्थाने सन्ति, ये स्वव्यापार-उद्यमानां कुशलतापूर्वकं प्रबन्धनं कुर्वन्ति ।
विश्वस्य २०० तः अधिकानां देशानाम् सकलऔद्योगिक-उत्पादनेषु ६० प्रतिशतं केवलं तेषु ४ देशेषु एव नियन्त्रितम् अस्ति, ये स्व-अर्थव्यवस्थां, उद्योगं, व्यापारं, वाणिज्यं च कुशलतया प्रबन्धयन्ति केवलं १० देशाः एव कुलवैश्विकबृहत्मात्रायां उत्पादनस्य ८० प्रतिशतं नियन्त्रयन्ति ।
अद्यत्वे चीनदेशे २८.७ प्रतिशतं, अमेरिका १७ प्रतिशतं, जापानदेशः ८ प्रतिशतं, जर्मनीदेशः ५.५ प्रतिशतं च कुलवैश्विकउत्पादनस्य नियन्त्रणं करोति, यदा तु विश्वजनसंख्यायां तेषां सहभागिता क्रमशः १७.७ प्रतिशतं, ४.०७ प्रतिशतं, १.५८ प्रतिशतं, १.०५ प्रतिशतं च अस्ति
तस्मिन् एव काले कुलवैश्विकोत्पादनस्य आधारेण भारतं (३.१ प्रतिशतं) क्रमशः ५ तः ८ स्थाने अस्ति कोरिया (३ प्रतिशतं), इटली (२ प्रतिशतं), फ्रान्स् (१.९ प्रतिशतं) च एतादृशे स्थितिः सामान्यजनं संस्थागतस्तरं च उच्चलक्ष्यं निर्धारयितुं कर्तव्यमार्गे समर्पितुं च प्रेरयितुं श्रीमद्भगवद्गीतायाः सर्वोपरि महत्त्वम् अस्ति।
वैज्ञानिकप्रबन्धनस्य परिभाषां कुर्वन्तः आधुनिकविद्वांसः वदन्ति यत् प्रबन्धनस्य कला अस्ति यत् भवन्तः जनाः किं कर्तुम् इच्छन्ति इति ज्ञात्वा ते तत् उत्तमतया सस्तीतया च कुर्वन्ति इति द्रष्टुं शक्नुवन्ति। स एव सन्देशः गीतायाः ‘योग: कर्मसुकौशालम्’ इति सूत्रे अस्ति।
प्रबन्धन वस्तुतः मानवीयविचारानाम्, कार्याणां, लक्ष्याणां, तान् प्राप्तुं योजनानां च कार्यान्वयनस्य विज्ञानम् अस्ति व्यापारोद्यमेषु, क्रयविक्रये, उत्पादनविपणनेषु च समानतां स्थापयति लक्ष्यं, शारीरिकप्रयत्नाः, तकनीकी वा मानवीयक्रियाकलापाः विद्यमानानाम् अभावानाम्, आव्हानानां, विसंगतयः च निवारयितुं उपलब्धानां न्यूनतमसम्पदां प्रक्रियाणां च इष्टतमरूपेण उपयोगं कर्तुं कला विज्ञानं च अस्ति
प्रबन्धनस्य अक्षमता, हीनता च सर्वदा अव्यवस्था, भ्रमः, अपव्ययः, विलम्बः, कुण्ठां च जनयति । सफलप्रबन्धनार्थं विद्यमानपरिस्थितौ पर्यावरणस्य च मानवसंसाधनानाम्, धनस्य, सामग्रीयाः, उपकरणानां इत्यादीनां संसाधनानाम् उत्तमसंभवं उपयोगं कर्तुं अत्यावश्यकम्। कस्यापि प्रबन्धनयोजनायां मनुष्यः एव महत्त्वपूर्णः घटकः भवति
वैज्ञानिकप्रबन्धनस्य परिभाषां कुर्वन्तः आधुनिकविद्वांसः वदन्ति यत् प्रबन्धनस्य कला अस्ति यत् भवन्तः जनाः किं कर्तुम् इच्छन्ति इति ज्ञात्वा ते तत् उत्तमतया सस्तीतया च कुर्वन्ति इति द्रष्टुं शक्नुवन्ति स एव सन्देशः गीतायाः ‘योग: कर्मसु कौशलम्’ इति सूत्रे अस्ति अर्थात् कार्ये कुशलता जीवनस्य लक्ष्यं भवेत्।
बुद्घियुक्तो जहातीह उभे सुकृतदुष्कृते।
तस्माद्योगाय युज्यस्व योग: कर्मसु कौशलम्॥
अर्थात् यदा समता पुरुषः सद्पापरूपविघ्नविपत्तिभिः वा निरुद्धः सन् कर्मणि प्रवर्तते तदा सफलता निश्चिता । आधुनिकवैज्ञानिकप्रबन्धनस्य पिता फ्रेडरिक डब्ल्यू टेलर इत्यनेन अपि एतत् एव उक्तम् । टेलरः कार्यनियोजने बलं दत्तवान् यत् उत्पादकतावर्धनेन कर्मचारी नियोक्तुः च लाभः भवति । एवं मानसिकक्रान्तिः भवति ।
अतः गीता कार्यप्रति समर्पणस्य मानसिकक्रान्तिः इति वक्तुं शक्यते लक्ष्यस्य प्रति पूर्णसमर्पणस्य विषये अधिकं बलं ददाति ध्याय साधनम् अर्थात् ‘उद्देश्येन प्रबन्धनम्’ इति गीतायां सर्वोत्तमसूत्रम्। कार्यदक्षतां प्रति टेलरस्य वस्तुनिष्ठदृष्टिकोणः, स एव उद्देश्यपूर्णता गीतायाः कर्मसुकौशालस्य सूत्रे अस्ति।
श्रीकृष्णः अर्जुनं व्यक्तिगतहिताय न अपितु समाजस्य कल्याणाय सामूहिकहिताय च युद्धं कर्तुं सल्लाहं ददाति। अर्थात् संगठनस्य नेता स्वहिताय न कार्यं कुर्यात्, अपितु समाजस्य हिताय वा हिताय वा कार्यं कुर्यात्। संस्थायां व्यक्तिः स्वस्य व्यक्तिगतहितं संगठनहितस्य अन्तर्गतं कृत्वा कार्यं कर्तव्यम् ।
प्रबन्धनक्षेत्रे गीतायाः प्रत्येकं अध्यायः प्रत्येकं श्लोकं च समीचीनं महत्त्वपूर्णं च मार्गदर्शनं ददाति अध्ययनानन्तरं युवानां रोजगारार्थं परिश्रमं कर्तव्यं भवति जीवने वा निजीउद्यमस्थापने वा आव्हानानां सामनां कुर्वन्ति एतदर्थं तेषां सफलतायै आवश्यकानि इष्टकौशलं वा युक्तीनि वा उद्देश्यं लक्ष्यं च प्राप्तुं योजनायाः उपयोगः करणीयः भवति । गीतायाः निम्नलिखितशिक्षा सुव्यवस्थापनार्थम् अतीव सार्थकम् अस्ति
आलस्यस्य कायरतायाः च त्यागः श्रीकृष्णगीतायां द्वितीयाध्यायस्य तृतीये श्लोके क्लैव्यं मा स्मगम: इति उक्तं यस्य अर्थः आलस्यं दुर्बलतां च त्यजन्तु। एवं वदन् ते स्वक्षमतासु विश्वासं प्रवर्तयितुं प्रेरयन्ति। अग्रे ‘क्षुद्रं हृदयाय दौर्बल्या व्याक्लोतिष्ठ परन्तप’ इति अपि उक्तम् हृदये प्रचलितं क्षुद्रं दुर्बलतां न त्यक्त्वा सफलतापदं पदानि स्थापयितुं न शक्यते इति यावत् एतत् एव सफलतायाः कुञ्जी अस्ति।
शान्तं तिष्ठतु: परिस्थितयः अनुकूलाः प्रतिकूलाः वा न तेन विक्षिप्ताः भवेयुः । ‘गतसुङ्गतासुंश्च ननुशोचन्ति पण्डित:’ आनन्दशोकात् परं प्रत्येकस्मिन् परिस्थितौ तटस्थः भूत्वा अग्रे गन्तव्यम् इत्यर्थः । ‘साम दुख-सुख धीरं सोऽमृत्वाय कल्प’ इत्यर्थः असफलताजन्यदुःखं सफलताजन्यानन्दं वा समतापूर्वकं स्वीकृत्य एव इष्टसिद्धिः सम्भवति।
नियतबुद्धिः गीतायाः एतत् प्रबन्धनसूत्रम् अपि अद्भुतम् अस्ति यत् जीवनस्य उत्थान-अवस्थाभिः गर्वितः वा निरुत्साहितः वा न भूत्वा स्थिरबुद्ध्या लक्ष्यसिद्धिं प्रति गन्तव्यम्।
लक्ष्याणां अनुसरणम् : श्रीकृष्णः कथयति यत् जीवनस्य सारं ध्यानसाधनेन इष्टलक्ष्यं प्राप्तुं भवति। शुद्धहृदयेन कृतं कार्यं सदा सिध्यति । तथा लक्ष्यं प्रति प्रबन्धकस्य उद्देश्यमपि स्पष्टं साध्यं च भवेत्, येन सः अन्येभ्यः भिन्नः भवति ।
स्थिर मनः श्रीकृष्णः वदति यत् मानवजीवनं मनः आत्मा च युद्धवत् अस्ति। सः कथयति यत् मनुष्यः मनः स्थिरं कृत्वा स्थितिं विश्लेषयेत्, तदा एव सः प्रभावी निर्णयं कर्तुं शक्नोति। एतत् प्रबन्धकस्य अपि प्रवर्तते ।
सम्पूर्ण समर्पणःतथैव ‘कर्मण्येवाधिकारस्ते मा फलेशुक्दचन्’ इति श्लोकेन परिणामस्य चिन्ता न कृत्वा निरन्तरं कर्माणि कर्तुं सन्देशः दत्तः अस्ति।
संस्थाहिताय कार्यम् : श्रीकृष्णः अर्जुनं व्यक्तिगतहिताय न अपितु समाजहिताय सामूहिकहिताय च युद्धं कर्तुं सल्लाहं ददाति। अर्थात् संगठनस्य नेता स्वहिताय न कार्यं कुर्यात्, अपितु समाजस्य हिताय वा हिताय वा कार्यं कुर्यात् । संस्थायां व्यक्तिः स्वस्य व्यक्तिगतहितं संगठनहितस्य अन्तर्गतं कृत्वा कार्यं कर्तव्यम् ।
कर्मआधारितः तादात्म्यम् : गीतानुसारं व्यक्तिस्य तादात्म्यं तस्य जातिवर्णपरिवारेण न निरूप्यते, अपितु अन्यैः सह तस्य कर्मणा व्यवहारेण च निरूप्यते । प्रबन्धनस्य दृष्ट्या अपि तथैव ।
निरन्तरप्रयत्नः- गीतानुसारेण लघुविजयैः न उल्लासः कर्तव्यः, न च लघुविफलताभिः विषादः कर्तव्यः । स्वार्थसिद्धये सततं कार्यं कुर्यात् । तथैव प्रबन्धनेन सर्वाणि विघ्नानि अपि संस्थायाः उत्तमतायै कार्यं निरन्तरं कर्तव्यम्।
परिवर्तनं स्वीकरोतु : श्रीकृष्णः कथयति यत् परिवर्तनात् भीतः यः व्यक्तिः सम्यक् जीवनमार्गात् (धर्मात्) व्यभिचरति, अनैतिकं कर्म करोति च। अर्थात् परिवर्तनस्य भयस्य स्थाने प्रबन्धनस्य व्यक्तिः तत् स्वीकुर्यात् ।
कुशलप्रबन्धनम् आवश्यकम् : दैनन्दिनजीवनस्य सर्वेषु पक्षेषु कुशलप्रबन्धनम् आवश्यकम्। लक्ष्यनिर्धारणाय समयस्य, भौतिकप्रौद्योगिक्याः, श्रमस्य, वित्तस्य, यन्त्राणां, उपकरणानां, योजनायाः, प्राथमिकतानां, नीतीनां, अभ्यासस्य, उत्पादनस्य च प्रबन्धनम् अपि आवश्यकम् अस्ति । प्रबन्धनम् इति जनानां लक्ष्येषु समन्वितः आसक्तिः ।
गीतायां राष्ट्रस्य समक्षं स्थापितानां प्रत्येकानां आव्हानानां समाधानं भवति यत्र व्यक्तिगतजीवनं, पारिवारिकसमस्याः, व्यावसायिकस्थापनस्य प्रबन्धनं च सन्ति। अतः सर्वकालिकप्रबन्धनकोषः इति अपि वक्तुं शक्यते ।