
नव देहली : सर्वोच्चन्यायालयेन मोदीसर्वकारस्य विमुद्रीकरणनिर्णयस्य अनुमोदनं कृतम्। सर्वोच्चन्यायालयस्य पञ्चन्यायाधीशानां संविधानपीठिका ४-१ इति निर्णयेन विमुद्रीकरणस्य समर्थनं कृतवती । न्यायालयेन उक्तं यत् विमुद्रीकरणप्रक्रियायां कोऽपि उपद्रवः नास्ति। एतस्य निर्णयस्य पूर्वं केन्द्रसर्वकारस्य आरबीआइ-सङ्घस्य च मध्ये चर्चा अभवत् । परन्तु न्यायमूर्तिः नगररत्नः ५ न्यायाधीशानां अस्मिन् पीठे भिन्नं निर्णयं दत्तवान् । प्रकरणस्य सुनवायीकाले न्यायालयेन मोदीसर्वकारस्य विमुद्रीकरणस्य कदमस्य आव्हानं कृत्वा सर्वाणि ५८ याचिकाः निरस्तानि। विमुद्रीकरणस्य निर्णयं न्याय्यं कृत्वा संविधानपीठस्य न्यायाधीशैः किं उक्तं इति वयं भवद्भ्यः वक्ष्यामः।
सर्वोच्चन्यायालयेन स्पष्टतया उक्तं यत् सर्वोच्चन्यायालयस्य रिजर्वबैङ्कस्य च मध्ये एतस्य विषये चर्चा अभवत्, अतः एतत् असंवैधानिकं कर्तुं न शक्यते। न्यायमूर्तिः नगररत्नस्य निर्णयः ५ न्यायाधीशानां पीठिकातः भिन्नः अस्ति। अस्याः संविधानपीठस्य पक्षतः केवलं न्यायाधीशः नागररत्नः एव सर्वकारस्य एतत् निर्णयं गलतम् इति उक्तवान् । सः स्वनिर्णये अवदत् यत् विमुद्रीकरणं कानूनद्वारा कार्यान्वितं कर्तव्यम् आसीत् न तु अधिसूचनाद्वारा। न्यायाधीशः नगररत्नः अवदत्, विमुद्रीकरणस्य आरम्भः कानूनस्य, अवैधबलस्य प्रयोगस्य च विरुद्धः आसीत्। एतत् एव न, एते अधिनियमाः अध्यादेशाः अपि अवैधाः आसन् । अस्य कारणात् भारतस्य जनानां कष्टं गन्तव्यम् आसीत् । परन्तु २०१६ तमे वर्षे एषः निर्णयः कृतः इति मनसि कृत्वा परिवर्तनं कर्तुं न शक्यते ।
६ मासान् यावत् सर्वकारः आरबीआइ-संस्थायाः परामर्शं कृतवान्
न्यायाधीशः वी.आर.गवई इत्यनेन उक्तं यत् केन्द्रस्य आरबीआइ-सङ्घस्य च मध्ये ६ मासान् यावत् परामर्शः अभवत्। वयं मन्यामहे यत् एतादृशं उपायं आनेतुं समुचितः सम्बन्धः आसीत्, तथा च वयं मन्यामहे यत् विमुद्रीकरणं समानुपातिकतायाः सिद्धान्तेन न प्रभावितम् अर्थात् यत् सर्वकारेण एषः निर्णयः न तु सत्तायाः दुरुपयोगेन अपितु यथायोग्यविचारानन्तरं गृहीतः। गृहीतः आसीत्। विमुद्रीकरणं (नोट् बैन्) आनेतुं आरबीआइ-संस्थायाः स्वतन्त्रशक्तिः नास्ति । वयं सन्दर्भस्य उत्तरं दत्तवन्तः एवं च रजिस्ट्रीम् निर्देशं दत्तवन्तः यत् सः विषयं समुचितनिर्देशार्थं CJI इत्यस्य समक्षं स्थापयतु।
निर्णयनिर्माणे दोषः नास्ति
केन्द्राय उपलब्धा शक्तिः केवलं कस्यापि एकस्याः बैंकनोट्-श्रृङ्खलायाः विषये एव इति न भवति । एतत् सर्वेषां बैंकनोट्-श्रृङ्खलानां कृते अस्ति । न्यायाधीशः अवदत् यत् विमुद्रीकरणस्य सूचना वैधः अस्ति, समानुपातिकतायाः परीक्षां च पूरयति। नोटविनिमयकालः अयुक्तः इति वक्तुं न शक्यते। न्यायालयेन उक्तं यत् कार्यकारिणीयाः आर्थिकनीत्या निर्णयः उल्लिखितुं न शक्यते। निर्णयप्रक्रियायां कदाचारः नासीत् । विमुद्रीकरणस्य निर्णये कानूनी वा संवैधानिकदोषः नास्ति इति अनुसूचितजातिः निर्णयं दत्तवती । विमुद्रीकरणप्रक्रियायाः वैधानिकतायाः विषये मूलविषये निर्णयार्थं सीजीआइ-संस्थायाः कृते याचिकाः समुचितपीठिकायाः समक्षं स्थापिताः भवितुम् अर्हन्ति ।