
नवदेहली। देशे यथा यथा शीघ्रं कोरोना प्रकरणाः वर्धन्ते स्म, तथैव शीघ्रं न्यूनाः भवन्ति । विगत २४ घण्टेषु देशे १३४ नूतनाः कोरोना वायरससंक्रमणानां आगमनानन्तरं देशे अद्यावधि संक्रमितानां जनानां संख्या २५८२ इत्येव न्यूनीभूता अस्ति। एषा सूचना मंगलवासरे केन्द्रीयस्वास्थ्यमन्त्रालयस्य आँकडासु दत्ता।
केन्द्रीयस्वास्थ्यमन्त्रालयेन मंगलवासरे प्रातः अष्टवादने प्रकाशितस्य अद्यतनदत्तांशस्य अनुसारं अद्यावधि संक्रमितरोगिणां संख्या २५८२ यावत् वर्धिता अस्ति, यत् कुलप्रकरणानाम् ०.०१% अस्ति। मन्त्रालयेन उक्तं यत् कोरोना रोगस्य दैनिक सकारात्मकता-दरः ०.०९%, साप्ताहिक-सकारात्मकता-दरः ०.१३% इति अनुमानितः अस्ति । मन्त्रालयेन उक्तं यत् विगत २४ घण्टेषु कोविड् इत्यस्य अन्वेषणार्थं ९२,९५५ परीक्षणं कृतम् अस्ति।
अहं वदामि, चीन-जापान-देशयोः अनन्तरं अधुना भारते अपि कोरोना-इत्यस्य नूतनं रूपं प्रादुर्भूतम् अस्ति । (Corona new Variant) अस्य रूपस्य नाम बीएफ-7 अस्ति, यत् चीनदेशे आतङ्कं प्रसारितवान् अस्ति। डब्ल्यूएचओ इत्यस्य अनुसारं बीएफ-7 इत्येतत् कोरोना इत्यस्य अद्यावधि सर्वाधिकं द्रुतगतिना प्रसारितं रूपम् अस्ति ।