-दशम सहस्राणि जनाः प्राणान् त्यक्तवन्तः
वर्षद्वयानन्तरं अपि सम्पूर्णे विश्वे कोरोनासंक्रमणस्य प्रकरणाः न्यूनतायाः नाम न गृह्णन्ति। नववर्षात् पूर्वं चीनदेशे संक्रमणस्य प्रकरणानाम् उदयः अभवत् । तस्मिन् एव काले नववर्षसप्ताहे विश्वस्य अन्येषु देशेषु कोरोनारोगस्य प्रकरणाः निरन्तरं वर्धयितुं आरब्धाः । सूचनानुसारं विगतसप्तदिनेषु विश्वस्य देशेषु ३० लक्षाधिकाः प्रकरणाः पञ्जीकृताः सन्ति ।
विगतसप्तदिनेषु कोरोनासंक्रमणस्य प्रकरणाः तीव्रगत्या वर्धिताः
वर्ल्डमीटर्स् इत्यस्य प्रतिवेदनानुसारं विगतसप्तदिनेषु विश्वे कोरोनासंक्रमणस्य प्रकरणेषु वृद्धिः अभवत् । विगतसप्तदिनेषु कोरोनासंक्रमणस्य ३० लक्षं (२,९५०,७२०) प्रकरणाः प्राप्ताः। यदा तु कोरोनारोगेण प्रायः १० सहस्राणि (९,५३५) जनाः प्राणान् त्यक्तवन्तः। तस्मिन् एव काले २५ लक्षाधिकाः (२,६३४,४३९) जनाः कोरोनासंक्रमणात् स्वस्थाः अभवन् ।
उल्लेखनीयम् यत् जापान अधिकतमं संक्रमणप्रकरणं ज्ञातम् अस्ति। विगतसप्तदिनेषु जापानदेशे दशलाखं (१,०३०,५७२) कोरोनारोगाः प्राप्ताः। यदा तु २१७९ जनाः मृताः । एतदतिरिक्तं दक्षिणकोरियादेशे अपि कोरोना-प्रकरणानाम् वृद्धिः दृष्टा अस्ति । अत्र विगतसप्तदिनेषु ४ लक्षाधिकाः (४५४,९३५) प्रकरणाः प्राप्ताः, ४४० जनाः मृताः।
अमेरिकासहितानाम् एतेषां देशानाम् स्थितिः का अस्ति
वर्ल्डमीटर्स् इति प्रतिवेदनानुसारं अमेरिकादेशे सार्धलक्षाधिकाः (१७९,१४५) प्रकरणाः प्राप्ताः, १,१०३ जनाः मृताः । एतदतिरिक्तं गतसप्तदिनेषु ताइवानदेशे सार्धलक्षाधिकाः (१७५,७३०) प्रकरणाः प्राप्ताः, अत्र १८६ जनाः मृताः । तस्मिन् एव काले ब्राजील्देशे १६९,४२३ प्रकरणाः प्राप्ताः, १०१५ जनाः मृताः च । एतदतिरिक्तं हाङ्गकाङ्गदेशे १६५,०१४, जर्मनीदेशे १५७,९२८, फ्रान्स्देशे १४४,४०१, इटलीदेशे ६२,७००, अर्जेन्टिनादेशे ६२,१९३ प्रकरणाः प्राप्ताः
भारते गतसप्तदिनेषु एतावन्तः प्रकरणाः प्राप्ताः
सूचयामः यत् विगतसप्तदिनेषु भारते १५५० कोरोनासंक्रमणप्रकरणाः प्राप्ताः। यदा तु अत्र ११ जनाः मृताः । तस्मिन् एव काले रूसदेशे ३७,८०४ रोगाः ज्ञाताः, ३७२ जनाः मृताः । एतदतिरिक्तं विगतसप्तदिनेषु चीनदेशे ३७,१४९ प्रकरणाः प्राप्ताः। अत्र ९ जनानां प्राणाः त्यक्ताः सन्ति ।