
-यथा वेषः मलिनः न भवति, सा द्वे साड़ीभिः सह विद्यालयं गच्छति स्म, प्रथम महिला शिक्षक सावित्री बाई फुले कथा इति
देशस्य प्रथमा महिलाशिक्षिका, या शिक्षायाः कृते गृहात् निर्गतवती। समाजस्य दुरुपयोगाः सम्यक् सन्ति, जनाः गोमयं क्षिप्तवन्तः। परन्तु एतदनन्तरम् अपि सः अध्यापनं न त्यक्तवान् । बालिकानां कृते १८ विद्यालयाः अपि उद्घाटिताः आसन् । पूर्वसमाजस्य यदा स्त्रीशिक्षा पापात् न्यूनं न मन्यते स्म तदा सावित्री बाई फुले बालिकाभ्यः अध्यापनस्य लेखनस्य च दण्डस्य सामना कर्तव्यः आसीत् । यदा सा विद्यालयं गच्छति स्म तदा तस्याः पुटस्य अन्तः अन्यः साडी आसीत्, यतः जनाः मार्गे दुरुपयोगैः सह पङ्कं क्षिपन्ति स्म प्रतिशोधस्य एषः चरणः चिरकालं यावत् अचलत्, परन्तु सावित्रीबाई कष्टानां सम्मुखे अग्रे गच्छति स्म ।
पति महात्मा ज्योतिबा फुले इव सावित्रीबाई फुले अपि प्रसिद्धः कविः आसीत् । अस्याः प्रारम्भिकस्य मराठीकविस्य प्रारम्भिककाव्यं अस्ति- ‘गच्छ, गत्वा अध्ययनं कृत्वा लेखनं कुरु, कर्मठः स्वावलम्बी च भव । कार्यं कुर्वन्तु, धनं ज्ञानं च संग्रहयन्तु, यतः ज्ञानं विना सर्वं नष्टं भवति। ज्ञानं विना वयं पशवः भवेम। अत एव निष्क्रियं मा उपविशतु। गच्छ गच्छ, शिक्षां प्राप्नुहि। पीडितानां धर्मिणां च दुःखानाम् अन्त्यं कुरु। शिक्षणस्य सुवर्णमवसरं मा त्यजन्तु।
सावित्रीबाई इत्यस्य आज्ञापालनेन महिलाः अध्ययनं लेखनं च गमिष्यन्ति स्म, परन्तु प्रश्नः आसीत् यत्, तान् कः पाठयिष्यति इति? ज्योतिबा नव अस्पृश्यजातीयबालिकाः सङ्गृह्य विद्यालयं उद्घाटितवती, परन्तु सा शिक्षकान् कुतः प्राप्नुयात्? अतः प्रथमं मिशेलमहोदयायाः सामान्यविद्यालयात् प्रशिक्षणं स्वीकृत्य सावित्रीबाई स्वयमेव एतत् दायित्वं स्वीकुर्वितुं बाध्यम् अभवत् ।
भारते अस्य प्रकारस्य प्रथमः बालिकाविद्यालयः १८४८ तमे वर्षे जनवरीमासे ३ दिनाङ्के पुणेनगरस्य बुधवारपेठे उद्घाटितः, सावित्रीबाई इत्यस्य प्रथमशिक्षकत्वस्य श्रेयः प्राप्तः । पश्चात् सा १७ अधिकानि महिलाविद्यालयानि उद्घाटितवती, परन्तु प्रथमः अनुभवः भयंकरः आसीत् । १८२७ तमे वर्षे भारतम् आगत्य अहमदनगरे अमेरिकनमिशन इत्यत्र सिंथिया फैरार इति ३१ वर्षीयायाः अमेरिकनमहिलायाः चालितस्य बालिकानां विद्यालयात् फुलेस्-वंशजः अस्य विद्यालयस्य प्रेरणाम् आकर्षितवान् विरोधान् कृत्वा अपि १८२९ तमे वर्षे अस्मिन् विद्यालये प्रायः ४०० बालिकाः पठन्ति स्म ।
१८३० तमे वर्षे अपि पुणे-नगरस्य शनिवार-वडा-नगरे सप्त-अष्ट-बालिकानां कृते गुप्तरूपेण विद्यालयस्य संचालनस्य उल्लेखः अस्ति, परन्तु एताः सर्वाः बालिकाः सवर्ण-समुदायस्य आसन् । विरोधान् अपि कृत्वा अपि फुले दम्पत्योः विद्यालयः जूता तारेन एव प्रचलति स्म, तस्मिन् अध्ययनं कुर्वन्तः प्रायः सर्वाः बालिकाः विपन्नजनानाम् एव आसन्
प्रायः द्विशतवर्षपूर्वं यदा समाजे महिलानां शिक्षा पापात् न्यूनं न मन्यते स्म तदा सावित्री बाई इत्यस्याः शिक्षणस्य दण्डस्य सामना कर्तव्यः आसीत् । यदा सा विद्यालयं गच्छति स्म तदा तस्याः पुटस्य अन्तः अन्यत् साडी आसीत्, यतः जनाः मार्गे तस्याः उपरि मलम्, पङ्कं च क्षिपन्ति स्म । प्रतिशोधस्य आतङ्कस्य च एषः कालः चिरकालं यावत् अचलत् ।
तस्य समाप्तिः तदा अभवत् यदा द्वेषिणः तान् स्वगृहात् बहिः क्षिप्तुं षड्यन्त्रं कृतवन्तः, परन्तु स्वस्य निष्ठया, निःस्वार्थसेवाभावेन च फुले दम्पती क्रमेण उच्चजातीयसमुदायस्य उग्रतमविरोधिनां अपि स्वकीयं कृतवन्तः एकः दिवसः आगतः यदा घोण्डीरावनामदेवकुम्हारः, रोद्रे च उच्चजातीयानां प्रेरणया तं मारयितुं प्रयतन्ते स्म, ते स्वयमेव तस्य शिष्याः अभवन् । तेषु एकः तस्य अंगरक्षकः अभवत् ।
विल बलवेकर, पं. मोरेश्वर शास्त्री, विष्णुपांत शट्टे, मानाजी देनाले, सखाराम यशवंत परंजपे, दाडोबा पांडुरंग तरबंडकर, अन्नासाहेब चिपलुंकर, सदाशिवराव बल्लाल गोवंदे, बापुराव मण्डे सरिखे ब्राह्मण समुदाय से उनके निकटतम मित्र व सहयोगी थे। गोवण्डे, चिपलुंकरः च विद्यालयस्य उद्घाटनार्थं स्थानं दत्तवन्तौ, मुस्लिमभ्राता उस्मानशेखः अपि स्थानेन सह अध्यापनस्य दायित्वं स्वभगिन्या फातिमाशेखायाः कृते न्यस्तवान् ततः सगुनबाई अपि आचार्यः अभवत् । तस्य विद्यालये सर्वधर्मजातीनां बालिकाः मिलित्वा पठितुं आरब्धाः । वंचितवर्गस्य बालिकाः अधिकाः आसन् ।
महात्मा गान्धी कस्तूरबा गान्धी च देशे दम्पतीरूपेण यत् स्थानं वर्तते, तत् एव महाराष्ट्रे फुले दम्पत्योः साध्यं भवति। सावित्रीबाई इत्यस्य जन्म १८३१ तमे वर्षे जनवरीमासे ३ दिनाङ्के सतारामण्डलस्य नैगांव इति लघुग्रामे खण्डोजीनेवसे लक्ष्मीयोः गृहे अभवत् । च्योतिबा इत्यनेन सह विवाहसमये सः केवलं नववर्षीयः आसीत् ।
पतिवत् सावित्रीबाई अपि विधवापुनर्विवाहः, बालविवाहः, महिलामुक्तिः, सतीप्रथा, महिलानां विशेषतया वंचितवर्गात् शिक्षा, अन्धविश्वासस्य, अस्पृश्यतायाः च निवारणम् इत्यादिषु सामाजिकसुधारेषु स्वजीवनं समर्पितवती । धार्मिकसंस्कारेषु उच्चकुलानाम् एकाधिकारं भङ्गयितुं तौ ब्राह्मणपुरोहितं विना विवाहसंस्कारं आरब्धवन्तौ, यत् बम्बई उच्चन्यायालयेन अपि स्वीकृतम् ।
१८५३ तमे वर्षे जनवरीमासे २८ दिनाङ्के सः बलात्कारस्य शिकाराः गर्भिणीनां कृते बालहत्यानिवारणगृहं स्थापितवान्, तथैव विधवाविवाहस्य परम्पराम् अपि आरब्धवान् १८७३ तमे वर्षे सितम्बरमासस्य २४ दिनाङ्के सत्यशोधकसमाजस्य स्थापना तस्य योगदानम् अस्ति । प्रथमस्य कृषकविद्यालयस्य संस्थापकस्य श्रेयः अपि सावित्रीबाई इत्यस्य अस्ति । फुले दम्पत्योः संगठितसङ्घर्षस्य परिणामः एव सर्वकारेण कृषिकायदानं पारितव्यम् आसीत् ।
एकदा आत्महत्यां कर्तुं गच्छन्त्याः विधवा ब्राह्मणस्त्री काशिबाई गृहे एव प्रसवम् अकरोत्, सावित्रीबाई स्वस्य बालकं यशवन्तं दत्तकपुत्रत्वेन दत्तकं स्वीकृत्य वैद्यरूपेण पालितवती। १८९७ तमे वर्षे प्रायः अस्ति । यदा मुम्बईकाराः प्लेगस्य तीव्रप्रकोपेण मूषकवत् म्रियन्ते स्म तदा सावित्रीबाई स्वजीवनं न कृत्वा प्लेगरोगिणां सेवायां दिवारात्रौ एकीभूतवती । दुर्भाग्येन १८९७ तमे वर्षे मार्चमासस्य १० दिनाङ्के एषा महामारी तान् अपि निगलितवती ।