
नवदेहली। अन्तर्राष्ट्रीयविपण्ये सुवर्णरजतयोः मूल्यवृद्ध्या भारतीयविपण्ये सुवर्णस्य मूल्यं २ वर्षस्य उच्चतमस्तरं प्राप्तम् अस्ति । अद्य एमसीएक्स् इत्यस्मिन् सुवर्णस्य वायदा ०.६% वर्धमानं ५५,५४६ रुप्यकाणि प्रति १० ग्रामं भवति, रजतस्य १.४% वृद्धिः ७०,५७३ रुप्यकाणि प्रतिकिलोग्रामं भवति ।
भवद्भ्यः वदामः यत् २०२० तमस्य वर्षस्य अगस्तमासे सुवर्णस्य सर्वकालिकं उच्चतमं स्तरं ५६,२०० रूप्यकाणि प्रति १० ग्रामं प्राप्तवान् आसीत् । एमसीएक्स् इत्यत्र २ वर्षाणां अभिलेखात्मकं उच्चतमं स्तरं सुवर्णस्य व्यापारः भवति । मालविशेषज्ञाः वदन्ति यत् सुवर्णरजतयोः अधिकं वृद्धिः भविष्यति, शीघ्रमेव सुवर्णं पूर्वस्य उच्चतमं अभिलेखं भङ्गयितुं शक्नोति।
आईआईएफएल सिक्योरिटीज इत्यस्य अनुसन्धानस्य उपाध्यक्षः अनुजगुप्तः इण्डिया टीवी इत्यस्मै अवदत् यत् वैश्विकमन्दतायाः आशङ्कायाः कारणात् पुनः सुवर्णरजतयोः सङ्घटनं कृतम्। अद्य सुवर्णेन वर्षद्वयस्य अभिलेखः भङ्गः कृतः अस्ति। सुवर्णस्य मूल्यं बजटे अथवा तदनन्तरं प्रति १० ग्रामं ५७ सहस्रं यावत् प्राप्तुं शक्नोति । तस्मिन् एव काले रजतस्य मूल्यं प्रतिकिलोग्रामं ७२ सहस्रं यावत् गन्तुं शक्नोति ।
वर्षस्य आरम्भात् सकारात्मकगत्या बहुमूल्याः धातुः
२०२३ तमस्य वर्षस्य आरम्भात् सुवर्णरजतयोः सकारात्मकं गतिः दृश्यते इति वस्तुविशेषज्ञाः वदन्ति । अधुना सुवर्णं २०० दिवसीयं चलसरासरीं (SMA) अतिक्रान्तवान् । सुवर्णं १८१४-१८०१ डॉलरस्य समीपे समर्थनस्य, १८३८-१८५० डॉलरस्य समीपे प्रतिरोधस्य च सामनां करिष्यति । रजतः $२३.७२-२३.५५ मध्ये समर्थनं प्राप्तवान्, प्रतिरोधः तु $२४.२२-२४.४० मध्ये अस्ति ।
रुप्यकरूपेण सुवर्णस्य समर्थनं ५४,९५०-५३,७५० रूप्यकाणि, प्रतिरोधः ५५,४८० रुप्यकाणि, ५४,६५० रूप्यकाणि च अस्ति । रजतस्य समर्थनं ६९,०५०-६८,५८० रुप्यकेषु अस्ति, प्रतिरोधः तु ७०,४२०-७०,७८० रुप्यकेषु अस्ति । यदि एषः स्तरः भग्नः भवति तर्हि सुवर्णरजतयोः अधिकलाभाः दृश्यन्ते ।