
यूटा। अमेरिकायूटा विमानस्थानके सोमवासरे एकं विमानं दुर्घटितम्। त्रयः यात्रिकाः क्षतिग्रस्ताः, एकः मृतः इति कथ्यते। एकस्य आहतस्य स्थितिः अतीव गम्भीरा इति कारणतः घटनायाः अनन्तरं तत्क्षणमेव चिकित्सालये प्रवेशितः। अपि च अन्ययोः यात्रिकयोः लघु-लघु-खरचनाः अभवन् । सूचना प्राप्तमात्रेण पुलिसैः प्राप्य राहतकार्यं आरब्धम् ।
One dead, three injured in plane crash at Utah airport#Utah #PlaneCrash #NewsUpdatehttps://t.co/sAwouRZa8R
— Mid Day (@mid_day) January 3, 2023
एकः मृतः, ३ घातितः
यूटा विमानस्थानके अवतरन् लघुविमानं दुर्घटितम् । अस्मिन् एकः यात्री स्थले एव मृतः, त्रयाणां जीवितानां मध्ये एकः गम्भीरस्थितौ चिकित्सालयं नीतः। अन्ययोः द्वयोः लघुक्षतिः अभवत् इति अधिकारिणः अवदन्। राष्ट्रियपरिवहनसुरक्षामण्डलेन ट्वीट् कृत्वा उक्तं यत् दुर्घटनाग्रस्तस्य विमानस्य अन्वेषणेन एतत् एम्ब्रायर ५०५ इति लघुव्यापारविमानम् इति चिह्नितम्।
दुर्घटनायाः अनन्तरं यूटा-विमानस्थानके सूचना दत्ता यत् प्रोवो-विमानस्थानकं मंगलवासरे मध्याह्नपर्यन्तं बन्दं भविष्यति, अनेके विमानयानानि रद्दीकृतानि च। विमानस्थानकस्य प्रबन्धकः ब्रायन टोर्जर्सन् इत्ययं दुर्घटना विनाशकारी इति उक्तवान्, विमाने यात्रिकौ सुरक्षितौ इति सः आश्चर्यचकितः अभवत्। परन्तु दुर्घटनासम्बद्धाः अन्ये विवरणाः यथा तस्य गन्तव्यं, तत्रवासिनां परिचयः च अद्यापि न प्रकाशिताः।
Plane crashes immediately after take-off at Utah airport in US; 1 killed, 3 injured
Read: https://t.co/5xaYlma2z9 pic.twitter.com/GomFkyZ0hu
— editorji (@editorji) January 3, 2023