
बीजिंग। कोरोनाविषाणुविषये विश्वे चिन्ता वर्तते। इदानीं चीनदेशस्य माध्यमैः संक्रमणानां वर्धनस्य गम्भीरता न्यूनीकृता अस्ति। तस्मिन् एव काले वैज्ञानिकाः विश्वस्वास्थ्यसङ्गठनाय कोरोनाविषाणुविकाससम्बद्धानि विस्तृतानि सूचनानि दत्तवन्तः। व्याख्यातव्यं यत् विश्वस्वास्थ्यसंस्थायाः वैज्ञानिकाः मंगलवासरे तकनीकीपरामर्शदातृसमूहस्य बैठक्यां कोरोनाक्रमणस्य विस्तृतदत्तांशं प्रस्तुतुं आमन्त्रिताः आसन्। चीनदेशः अपि आस्पतेः, मृत्योः, टीकाकरणस्य च संख्यायाः आँकडानां साझेदारी कर्तुं आह।
चीनदेशात् प्राप्तानि आँकडानि विश्वस्वास्थ्यसङ्गठनाय (WHO) इत्यनेन अद्यापि मीडियाभिः सह न साझाः कृताः। अद्य अर्थात् बुधवासरे सः तत् कर्तुं शक्नोति। तस्य प्रवक्ता कतिपयदिनानि पूर्वं अवदत् यत् चीनदेशे वैश्विकरूपेण च प्रचलितस्य अस्य प्रकारस्य विषये एजन्सी “विस्तृतचर्चा” करिष्यति इति।
वयं वदामः यत् ७ दिसम्बर् दिनाङ्के चीनदेशेन देशे बहवः कोविड् नियन्त्रणनियमाः अपसारिताः आसन् । एतदतिरिक्तं संक्रमणात् मृत्योः, रोगिणां संख्यां च दमनार्थं कार्यं कृतवान्, यत् देशे विदेशे च अन्वेषणस्य विषयः अभवत् । अमेरिका, फ्रान्स, इटली इत्यादयः चीनदेशात् आगच्छन्तः यात्रिकाणां कृते Covid परीक्षणम् अनिवार्यं कृतवन्तः।
चीनस्य विदेशमन्त्रालयेन केभ्यः देशेभ्यः यात्राप्रवेशप्रतिबन्धाः “बिल्कुलतया अयुक्ताः” इति उक्तम् । तेषां वैज्ञानिक आधारस्य अभावः इति उक्तम्। विदेशमन्त्रालयस्य प्रवक्त्री माओ निङ्गः अवदत् यत् चीनदेशः विश्वेन सह संचारं सुधारयितुम् इच्छति परन्तु राजनैतिकप्रयोजनार्थं महामारीनिवारणनियन्त्रणपरिहारयोः हेरफेरस्य प्रयत्नस्य दृढविरोधं करोति। तस्मिन् एव काले चीनदेशस्य स्वास्थ्याधिकारिभ्यः विश्वस्वास्थ्यसंस्थायाः आग्रहः कृतः यत् ते नियमितरूपेण कोरोनाविषाणुविषये सूचनाः साझां कुर्वन्तु।
चीनदेशे वायरसकारणात् दशलाखं मृत्योः अनुमानम्
चीनदेशे चिकित्सालयेषु, श्मशानेषु च जनाः पङ्क्तिं कुर्वन्ति। तस्मिन् एव काले अन्तर्राष्ट्रीयस्वास्थ्यविशेषज्ञाः अस्मिन् वर्षे चीनदेशे न्यूनातिन्यूनं दशलक्षं मृत्योः भविष्यवाणीं कृतवन्तः। मीडिया-सञ्चारमाध्यमानां समाचारानुसारं चीनदेशे सोमवासरे Covid-रोगेण त्रयः मृत्योः सूचनाः प्राप्ता । तथैव देशे महामारी आरम्भात् आरभ्य आधिकारिकतया कोरोनाविषाणुना मृतानां संख्या ५२५३ प्राप्ता अस्ति ।
तस्मिन् एव काले चीनदेशस्य विशेषज्ञाः वदन्ति यत् अस्य विषाणुजन्यः रोगः अधिकांशजनानां कृते तुल्यकालिकरूपेण मृदुः भवति । यतो हि बीजिंग-नगरस्य चिकित्सालयेषु प्रवेशितानां रोगिणां ३ तः ४ प्रतिशतं यावत् एव स्थितिः गम्भीरा अस्ति ।