
रक्षामन्त्री राजनाथसिंहः अवदत् यत् भारतं युद्धे विश्वासं न करोति, परन्तु यदि अस्माकं उपरि तत् आरोपितं वा बलात् अस्माकं उपरि वा युद्धं करिष्यामः। अरुणाचलप्रदेशस्य अलोङ्ग-यिन्किओङ्ग-मार्गे स्थिते सिओम्-सेतुस्थे ७२४ कोटिरूप्यकाणां बीआरओ-संस्थायाः २८ आधारभूतसंरचनापरियोजनानि राष्ट्राय समर्प्य रक्षामन्त्री अवदत् यत् वयं देशः सर्वेभ्यः खतराभ्यः सुरक्षितः अस्ति इति सुनिश्चितं कुर्मः। अस्माकं सशस्त्रसेना सज्जाः सन्ति, तेषां सह बीआरओ (सीमामार्गसङ्गठनम्) स्कन्धेन स्कन्धेन गच्छन्ति इति दृष्ट्वा उत्साहवर्धकम्।
भारतं सर्वदा युद्धविरोधं वर्तते – राजनाथसिंहः
राजनाथसिंहः अवदत् यत् नित्यं विकसितस्य भूराजनीतिकपरिदृश्यस्य कारणेन भविष्ये उत्पद्यमानानां आव्हानानां प्रभावीरूपेण निवारणाय सशक्तस्य आत्मनिर्भरस्य च ‘नवभारतस्य’ निर्माणं कर्तुं तस्य उद्देश्यम् अस्ति। अद्यत्वे विश्वे बहवः द्वन्द्वाः दृश्यन्ते इति सः अवदत्, गत नवम्बरमासे एससीओ-शिखरसम्मेलने रूसस्य राष्ट्रपतिं व्लादिमीर् पुटिन् इत्यस्मै प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य वचनस्य उल्लेखं कृत्वा। भारतं सर्वदा युद्धविरुद्धम् एव अस्ति । एषा अस्माकं नीतिः। एतत् युद्धयुगं नास्ति।
उत्तरक्षेत्रे अस्माकं बलानि प्रभावीरूपेण शत्रुं प्रतिकारं कृतवन्तः
रक्षामन्त्री सीमाक्षेत्रेषु आधारभूतसंरचनाविकासद्वारा देशस्य सुरक्षां सुदृढां कर्तुं बीआरओ-संस्थायाः महत्त्वपूर्णां भूमिकां अपि प्रकाशितवती । सः अवदत्- अधुना एव अस्माकं सेना उत्तरक्षेत्रे शत्रुस्य प्रभावीरूपेण प्रतिकारं कृत्वा वीरतापूर्वकं शीघ्रता च स्थितिं निबद्धवती। अस्मिन् क्षेत्रे पर्याप्तमूलसंरचनात्मकविकासस्य कारणेन एतत् सम्भवम् आसीत् । एतेन दूरस्थक्षेत्राणां प्रगतेः कृते अस्मान् अधिकं प्रेरयति।
बीआरओ परियोजनासु उत्तरपूर्वोत्तरक्षेत्रयोः सप्तसीमाराज्येषु तथा च केन्द्रप्रदेशेषु सियोमसेतुः, त्रीणि मार्गाणि, अन्यत्र त्रीणि परियोजनानि च समाविष्टाः २२ सेतुः सन्ति तेषु अष्टौ परियोजना लद्दाखनगरे, अरुणाचलप्रदेशे पञ्च, जम्मू-कश्मीरे चत्वारि, सिक्किम-पञ्जाब-उत्तराखण्डे त्रीणि प्रत्येकं, राजस्थाने च द्वौ परियोजनाः सन्ति । तदतिरिक्तं दूरचिकित्सा-नोड्-त्रयम् – लद्दाख-नगरे द्वौ, मिजोरम-नगरे एकः च – अपि उद्घाटितः ।
सीमाक्षेत्राणां संयोजनं सर्वकारस्य प्रथमा प्राथमिकता अस्ति – रक्षामन्त्री
रक्षामन्त्री इत्यनेन सशस्त्रसेनानां परिचालनसज्जतां वर्धयितुं दूरस्थक्षेत्राणां सामाजिक-आर्थिकविकासः सुनिश्चित्य सीमाक्षेत्रविकासाय सर्वकारस्य बीआरओ-सङ्घस्य च समन्वितप्रयत्नानाम् प्रमाणम् इति वर्णितम्। सः सीमाक्षेत्राणां संयोजनं, निवासिनः विकासं च सुनिश्चित्य प्रधानमन्त्रिणः नरेन्द्रमोदी नेतृत्वे सर्वकारस्य सर्वोच्चप्राथमिकता इति प्रतिपादितवान्।