
उत्तराखण्डे ईसाई मिशनरीभिः धर्मान्तरणस्य बहवः पद्धतयः स्वीक्रियन्ते । एकः मुख्यः विधिः वञ्चना अस्ति । गतस्य दिसेम्बर्-मासस्य २४ दिनाङ्के उत्तरकाशीमण्डलस्य पुरेला-नगरं तादृशस्य एकस्य ईसाई प्रपञ्चस्य कारणेन उष्णम् अभवत् । केषाञ्चन हिन्दुसमर्थकसंस्थानां कार्यकर्तारः यदा एव ज्ञातवन्तः यत् केचन ईसाईतत्त्वाः हिन्दुजनानाम् धर्मान्तरणं कुर्वन्ति इति तदा एव ते विरोधं कृत्वा बहिः आगतवन्तः । हिन्दुसमर्थकसंस्थाभिः सह नगरस्य व्यापारमण्डलेन अपि अस्य घटनायाः विरोधे विपण्यं बन्दं कृत्वा शोभायात्राः कृताः ।
स्थानीयजनाः अपि पुलिसविरुद्धं क्रोधं प्रकटितवन्तः यत् ते समये एव कार्यवाही न कृतवन्तः। हिन्दुसमर्थकसंस्थाः स्वविरोधे धर्मान्तरणपुरोहितस्य तस्य सहकारिणां च गृहीतुं आग्रहं कृतवन्तः । केचन आन्दोलनकारिणः विरोधं कर्तुं तहसीलकार्यालयं प्राप्य मुख्यमन्त्री पुष्करसिंहधामीं सम्बोधितं ज्ञापनपत्रं प्रदत्तवन्तः। तदनन्तरं वरिष्ठाः पुलिस-अधिकारिणः अपि तत्स्थानं प्राप्तवन्तः । प्रकरणस्य गम्भीरताम् अवलोक्य सद्यः संशोधितरूपान्तरणकानूनस्य अन्तर्गतं उत्तराखण्डे प्रथमः प्रकरणः पञ्जीकृतः।
उल्लेखनीयं यत् पुरेला नगरस्य छिवाला-ग्रामे प्रार्थनासभायाः आयोजनं कृत्वा ३५ हिन्दुजनाः ईसाईधर्मं स्वीकृत्य क्रियमाणाः आसन् । अस्य कृते मसूरीनगरस्य एकस्य चर्चस्य केरलमूलस्य पुरोहितः जेजारास् कर्नेलियसः स्वपत्न्या पुष्पकर्नेलियस् इत्यनेन सह तत्र गतः । तौ द्वौ अपि विगतवर्षद्वयात् मसूरी-नगरस्य यूनियन-चर्च-मध्ये निवसतः इति कथ्यते । स्थानीयजनाः आरोपयन्ति यत् तौ चिरकालात् धर्मान्तरणस्य कार्यं कुर्वन्तौ स्तः। एतदेव कारणं यत् पञ्जीकृतप्रकरणे अभियुक्तेषु षट् जनानां मध्ये कोर्निलियस् दम्पती अपि अस्ति । अधुना पुलिस एतौ द्वौ अन्वेषयति।
कथ्यते यत् ईसाई पुरोहितः (पादरी ) तस्य समूहः च नियमितरूपेण छिवालाग्रामं गच्छन्ति स्म। केचन जनाः वदन्ति यत् एतेषां जनानां दृष्टिः वर्षाणां यावत् छिवालायां आसीत् । एते जनाः छिवालायां गुप्तरूपेण प्रार्थनासभां कुर्वन्ति स्म । एतदर्थं ग्रामजनाः लोभेन लोभेन च आहूताः । उत्तराखण्डमूलनिवासिनां सह नेपालीमूलस्य जनाः अपि छिवालानगरे निवसन्ति । तेभ्यः सर्वेभ्यः भिन्नविधः लोभः दत्तः आसीत् । तस्य प्रलोभने बहवः ग्रामिणः आगताः, क्रिश्चियनाः अपि अभवन् ।
विरोधस्य कारणात् अधुना स्थानीयप्रशासनं सम्पूर्णस्य विषयस्य सम्यक् अन्वेषणं कुर्वन् अस्ति। अस्मिन् विषये उत्तराखण्डस्य पुलिस-उपमहानिदेशकेन (कानून-व्यवस्था) वी. मुरुगेसनेन उक्तं यत् तहरीरः उभयपक्षतः प्राप्तः, यस्य पञ्जीकरणं कृतम् अस्ति। अस्य विषयस्य अन्वेषणार्थं पुलिस उपाधीक्षकस्य नियुक्तिः कृता अस्ति। अस्याः घटनायाः अनन्तरं मुख्यमन्त्री पुष्करसिंहधामीः अपि सर्वेभ्यः मण्डलेभ्यः धर्मान्तरणस्य सर्वाणि शिकायतां गम्भीरतापूर्वकं ग्रहीतुं पुलिसमहानिदेशकाय निर्देशं दत्तवान् अस्ति। अपेक्षा अस्ति यत् मुख्यमन्त्रिणः निर्देशाभ्यन्तरे राज्यपुलिसः धर्मान्तरणम् अन्ये च एतादृशानि घटनानि गम्भीरतापूर्वकं गृह्णीयात्।