
बेंगलुरु। कर्नाटकस्य विजयपुरजिले स्थितस्य ज्ञानयोगाश्रमस्य प्रख्यातसन्तसिद्धेश्वरस्वामीं मंगलवासरे सायं पूर्णराज्यसम्मानेन दाहसंस्कारं कृतम्। सोमवासरे सः अन्तिमश्वासं गृहीतवान्। ८१ वर्षीयः स्वामीजी किञ्चित्कालं यावत् वयःसम्बद्धैः रोगैः पीडितः आसीत् । सिद्धेश्वरस्वामी इत्यस्य भक्ताः अनुयायिनः च कर्नाटक-महाराष्ट्रादिषु राज्येषु अपि प्रसृताः सन्ति । विजयपुरजिल्लाप्रशासनेन मंगलवासरे तस्य सम्मानार्थं विद्यालय-महाविद्यालयेषु, सरकारीकार्यालयेषु च अवकाशः घोषितः आसीत्।
सामान्यजनानाम् अन्तिमदर्शनार्थं मंगलवासरे प्रातः ४.३० वादनपर्यन्तं सिद्धेश्वरस्वामी इत्यस्य मर्त्यशवः आश्रमे स्थापितः। तदनन्तरं शवः सैनिकविद्यालयस्य परिसरे एव स्थापितः, यतः पुनः शवः आश्रमं प्रति आनीतः । तस्य अन्तिमसंस्कारः सायं ०५ वादने आश्रमपरिसरस्य एव कृतः ।
प्रधानमन्त्री नरेन्द्रमोदी इत्यादयः नेतारः स्वामीजी इत्यस्य निधनं प्रति गहनं दुःखं प्रकटितवन्तः। प्रधानमन्त्री ट्वीट् कृतवान्, परम्पूज्य श्री सिद्धेश्वर स्वामी समाजस्य उत्तमसेवायाः कृते स्मर्यन्ते। सः परहिताय अथकं कार्यं कृतवान् । अस्मिन् शोकघण्टे तस्य बहुभिः भक्तैः सह मम विचाराः सन्ति।
कर्नाटकस्य मुख्यमन्त्री बसवराज बोम्माई इत्यनेन सिद्धेश्वरस्वामीजी इत्यस्य मृत्युः राज्यस्य अपूरणीयहानिः इति उक्तम्। सः अवदत् यत् विजयपुरस्य ज्ञानयोगाश्रमस्य सिद्धेश्वरस्वामी इत्यस्य निधनस्य वार्ता श्रुत्वा अतीव दुःखं जातम्। सः स्वप्रवचनैः मनुष्याणां मोक्षाय उत्तमं अद्वितीयं च सेवां कृतवान् । ईश्वरः स्वभक्तेभ्यः एतत् दुःखं सहितुं बलं ददातु। कर्नाटकविश्वविद्यालयात् धारवाडतः स्नातकपदवीं प्राप्त्वा कोल्हापुरस्य शिवाजीविश्वविद्यालयात् दर्शनशास्त्रे स्नातकोत्तरं कृतवान् ।
सिद्धेश्वरस्वामी इत्यस्य भक्तः मारुति मोरे इत्ययं तस्य स्मरणं कृतवती यत्, “अस्माकं मूलग्रामे कटरलस्य केचन जनाः मद्यस्य व्यसनं कृतवन्तः आसन् । ते प्रतिदिनं सायंकाले कोलाहलं कुर्वन्ति स्म, यदा स्थानीयजनाः एतेभ्यः दुष्टतत्त्वेभ्यः भीताः भवन्ति स्म । एतत् वस्तु स्वामीजी इत्यस्य कर्णयोः प्राप्तम्। सः मद्यपानकान् आहूय मद्यं त्यक्तुं उपदेशं दत्तवान् ।
मारुति मोरे स्मरणं करोति – एकदा सिद्धेश्वरस्वामी श्री सुत्तुर देशीकेन्द्र स्वामीजी सह आध्यात्मिकव्याख्यानार्थं विदेशयात्रायां आसीत्। तस्य व्याख्यानैः प्रभाविताः जनाः दानस्य स्पर्धां कर्तुं आरब्धवन्तः । एवं प्रकारेण कुलदानस्य राशिः १०२ कोटिरूप्यकाणि अभवत् । तथापि सः एतत् धनं स्पृशितुं अपि न अस्वीकृतवान् । तस्य मनोवृत्त्या गणितस्य प्रबन्धने संलग्नाः जनाः व्याकुलाः आसन् ।