
देशस्य राजधानी देहलीसहितं सम्पूर्णे उत्तरभारते शीतं भवति। दिल्लीनगरे शिशिरस्य यातनाः निरन्तरं प्रचलन्ति। अस्मिन् समये हिमालयात् शीतलवायुः समतलक्षेत्रेषु प्रवहति । आईएमडी-संस्थायाः अनुसारं राष्ट्रियराजधानीयाम् लोधीरोड्, पालम, जाफ्फरपुर, मयूरविहार इत्यादिषु अनेकस्थानेषु अधिकतमं तापमानं सामान्यतः पञ्च पाख्यं न्यूनं जातम्।
प्रातःकाले राष्ट्रियराजधान्याः केषुचित् भागेषु नीहारस्य कारणेन वाहनानां गतिः प्रभाविता अभवत् । सघनः नीहारः भारत-गङ्गा मैदानीक्षेत्रं, देशस्य मध्यपूर्वभागयोः च भागं आच्छादितवान्, रेलयानं, विमानयानं च प्रभावितं कृतवान् । रेलमार्गस्य प्रवक्ता अवदत् यत् नीहारस्य कारणेन न्यूनातिन्यूनं २१ दिल्लीनगरं गच्छन्तीनां रेलयानानां सार्धपञ्चघण्टापर्यन्तं विलम्बः जातः।
देहलीनगरस्य दुर्गतेः कारणेन सोमवासरे रात्रौ जयपुरं प्रति पञ्च विमानयानानि प्रेषितानि इति इन्दिरागान्धी अन्तर्राष्ट्रीयविमानस्थानकस्य अधिकारी अवदत्। आईएमडी इत्यस्य एकः अधिकारी अवदत् यत्, “कोहराकारस्य, आंशिकरूपेण मेघयुक्तस्य आकाशस्य च कारणात् पञ्जाब-हरियाना-उत्तर-प्रदेश-बिहार-देशेषु शीततरङ्गस्य स्थितिः प्रचलति स्म ।
देहली केषुचित् भागेषु राजस्थानस्य मध्यप्रदेशस्य च एकान्तेषु क्षेत्रेषु ‘शीतदिवसस्य’ स्थितिः अवलोकिता। ‘शीतदिवसः’ तदा भवति यदा न्यूनतमं तापमानं सामान्यतः १० °सेल्सीयस इत्यस्मात् न्यूनं वा भवति तथा च अधिकतमं तापमानं सामान्यतः न्यूनातिन्यूनं ४.५ °सेल्सीयस न्यूनं भवति ‘तीव्रशीतदिवसः’ तदा भवति यदा अधिकतमं तापमानं सामान्यतः ६.५°सेल्सीयस वा अधिकं वा भवति ।
आगामिषु पञ्चदिनेषु शीतस्य वृद्धिः भविष्यति
दिल्लीनगरस्य सफदरजङ्गवेधशालायां मंगलवासरे न्यूनतमं तापमानं ८.५ डिग्री सेल्सियस इति ज्ञातम्, यत् सामान्यतः एकं पायण्डं अधिकं भवति। राष्ट्रराजधानीयां अधिकतमं तापमानं १६.१ डिग्री सेल्सियस इति ज्ञातम्, यत् सामान्यतः त्रीणि डिग्री न्यूनम् अस्ति । आगामिदिनद्वयं यावत् मध्यमतः सघनपर्यन्तं नीहारस्य प्रचलनं सम्भवति इति आईएमडी अवदत्। सप्ताहान्ते अपरः शीततरङ्गः भविष्यति, तापमानं चतुः डिग्री सेल्सियसपर्यन्तं भवितुम् अर्हति ।
मौसमविभागेन उक्तं यत् आगामिषु चतुःपञ्चदिनेषु वायव्यभारतस्य उपरि ‘घन’तः ‘अतिसघनः’ नीहारः, ‘शीतदिवसः’ च परिस्थितयः निरन्तरं भवितुं शक्नुवन्ति। इदमपि उक्तं यत्, “आगामिदिनत्रयेषु वायव्यभारतस्य उपरि शीततरङ्गस्य स्थितिः निरन्तरं भवितुं शक्नोति।