नवदेहली। एकस्याः याचिकायाः श्रवणं कृत्वा सर्वोच्चन्यायालयेन जनप्रतिनिधिनां अभिव्यक्तिस्वातन्त्र्ये अतिरिक्तप्रतिबन्धाः स्थापयितुं न अस्वीकृतम् । सर्वोच्चन्यायालयेन उक्तं यत् संविधानस्य धारा १९ (२) अन्तर्गतं उचितप्रतिबन्धं विहाय जनप्रतिनिधिषु अतिरिक्तप्रतिबन्धाः न स्थापयितुं शक्यन्ते। न्यायालयेन अपि उक्तं यत् लम्बितप्रकरणेषु मन्त्रिणः वक्तव्यं सर्वकारस्य वक्तव्यं न गणयितुं शक्यते। यदि मन्त्रिणः वचनेन प्रकरणं प्रभावितं जातम् तर्हि न्यायस्य आश्रयः ग्रहीतुं शक्यते।
पञ्चसदस्यीयसंविधानपीठे न्यायाधीशः एस अब्दुलनजीरः, न्यायाधीशः बी.आर.गवई, न्यायाधीशः ए.एस.बोपन्ना, न्यायाधीशः वी रामसुब्रमण्यमः, न्यायाधीशः बी.वी. सर्वोच्चन्यायालयः पश्यति यत् आपराधिकप्रकरणे मन्त्रिणः अथवा अधिकारिणः अनावश्यकटिप्पणीं कर्तुं निवारयितुं शक्यन्ते वा।
उल्लेखनीयम् यत् न्यायाधीशः एस अब्दुल नजीरस्य नेतृत्वे पीठः नवम्बर् ११ दिनाङ्के निर्णयं आरक्षितवान् आसीत्। २०१६ तमे वर्षे बुलन्दशहर समूहबलात्कारप्रकरणे आजमखानस्य वक्तव्यस्य अनन्तरं एषः प्रकरणः आरब्धः । २०१७ तमस्य वर्षस्य अक्टोबर्-मासस्य ५ दिनाङ्के सर्वोच्चन्यायालयेन तत्कालीनस्य उत्तरप्रदेशस्य मन्त्री आजमखानस्य बुलन्दशहर-गैंगरेप-विषये वक्तव्यस्य अनन्तरं सुनवायी आवश्यकी इति मत्वा संविधानपीठं प्रति प्रकरणं प्रेषितम् आसीत् ।
बलात्कारपीडितायाः पित्रा याचिका दाखिला। याचिकायां उक्तं यत् प्रमुखेन राजनैतिकव्यक्तित्वेन बलात्कारस्य घटनां राजनैतिकषड्यंत्रम् इति उक्तम्। पश्चात् आजमखानः स्वस्य वक्तव्यस्य कृते क्षमायाचनां कृतवान् ।