
भारतीयजनतापक्षस्य द्विदिवसीयं राष्ट्रियकार्यकारीसभा १६-१७ जनवरीदिनाङ्के भविष्यति, तत्र दलस्य राष्ट्रियाध्यक्षस्य जेपीनड्डायाः कार्यकालविस्तारस्य अनुमोदनं कर्तुं शक्यते। भवद्भ्यः कथयामः यत् २०१९ तः अधुना यावत् जेपी नड्डा इत्यस्य नेतृत्वे भाजपा सङ्गठनेन यथा कार्यं कृतम्, तथा च राज्येषु भाजपा ध्वज-उत्थापनं यथा सफला अभवत्, तत् दृष्ट्वा दलेन २०२४ पर्यन्तं पुनः अपि तस्य विस्तारः दत्तः राष्ट्राध्यक्षत्वेन।किन्तु आज्ञां समर्पयितुं शक्नोति।
तस्मिन् एव काले भवद्भ्यः वदामः यत् विभिन्नराज्यानां आगामिविधानसभानिर्वाचनस्य रणनीतिः दलस्य मुख्यसङ्गठननिकायस्य सभायां विचारणीया भविष्यति। एतेन सह आगामिवर्षे भवितुं शक्नुवन्तः लोकसभानिर्वाचनस्य सज्जतायाः अपि समीक्षा भविष्यति। सभायां प्रधानमन्त्री नरेन्द्रमोदी, केन्द्रीयमन्त्रिणः, देशस्य सर्वेभ्यः वरिष्ठनेतारः च उपस्थिताः भविष्यन्ति।
उल्लेखनीयम् यत् नड्डा इत्यस्य दलप्रमुखत्वेन त्रिवर्षीयः कार्यकालः अस्मिन् मासे जनवरीमासे २० दिनाङ्के समाप्तः भवति तथा च आगामिनिर्वाचनं दृष्ट्वा तस्य कार्यकालस्य विस्तारः भवितुं शक्नोति इति सर्वा सम्भावना वर्तते। नड्डा इत्यस्य कार्यकालः २०२४ पर्यन्तं विस्तारितः भवितुम् अर्हति । तदनन्तरं लोकसभानिर्वाचनानन्तरं भाजपा अध्यक्षस्य निर्वाचनं भविष्यति।
अमितशाहस्य कार्यकालस्य विस्तारः अपि प्राप्तः
सद्यः एव आयोजिते विधानसभानिर्वाचने दलस्य प्रदर्शनं, केन्द्रे भाजपासर्वकारस्य कार्यप्रणाली च अपि अस्मिन् सत्रे दृश्यन्ते इति संभावना वर्तते। आगामिविधानसभानिर्वाचनं, २०२४ तमे वर्षे भवितुं शक्नुवन्तः लोकसभानिर्वाचनं च दृष्ट्वा संगठनात्मकनिर्वाचनं स्थगयितुं अपि सभायां चर्चा भवितुं शक्नोति। सूत्रानुसारं २०२४ तमस्य वर्षस्य एप्रिल-मे-मासयोः लोकसभानिर्वाचनस्य समाप्तेः अनन्तरं दलस्य आन्तरिकनिर्वाचनप्रक्रिया आरभ्यते । नड्डा इत्यस्य पूर्ववर्ती केन्द्रीयगृहमन्त्री च अमितशाहः अपि २०१९ तमस्य वर्षस्य लोकसभानिर्वाचनस्य कृते दलस्य सज्जतायाः नेतृत्वं कर्तुं विस्तारं प्राप्तवान् ।
भाजपायाः संगठनात्मकनिर्वाचनं संसदनिर्वाचनानन्तरं एव आरब्धम्, नड्डा निर्विरोधरूपेण राष्ट्रपतित्वेन निर्वाचितः, मोदीप्रधानमन्त्रीपदस्य द्वितीयकार्यकाले शाहः केन्द्रीयमन्त्रिमण्डले समावेशितः च। अनुभवी संगठनात्मकः नड्डा राष्ट्रीयस्वयंसेवकसङ्घस्य नेतृत्वेन सह अपि उत्तमसम्बन्धं धारयति, प्रधानमन्त्री मोदी इत्यस्य विश्वासं च प्राप्नोति। अनेके दलनेतारः मन्यन्ते यत् सः यत् संगठनात्मकं गतिशीलतां धारयति स्म तत् पूर्ववर्ती कार्यकाले भाजपायाः कृते आसीत् ।
पूर्वकाङ्ग्रेस अध्यक्षस्य राहुलगान्धिना नेतृत्वे भारत जोडो यात्रायाः दृष्ट्या भाजपा पक्षस्य सभायां दृढप्रतिक्रियायाः सम्भावना वर्तते यतः काङ्ग्रेस पक्षः भाजपायाः उपरि “द्वेषस्य विभाजनस्य च” राजनीतिं कुर्वती इति आरोपं कुर्वन् आसीत् अस्मिन् सन्दर्भे संकल्पः अपि पारयितुं शक्यते । सूत्रेषु उक्तं यत् भारतस्य जी-२० सङ्घस्य अध्यक्षतायाः अवसरे सर्वकारेण आयोजितानां देशव्यापी कार्यक्रमानां विषये विचारः अस्याः सभायाः मुख्यविषयेषु अन्यतमः भवितुम् अर्हति यतः भाजपा अस्मिन् विषये प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य प्रयत्नस्य प्रशंसा करिष्यति तथा च सज्जतां करिष्यति अस्मिन् अभ्यासे स्वकर्मचारिणः सम्मिलितुं खाका।