
अगरतला । पूर्वमुख्यमन्त्री बिप्लवदेबस्य पैतृकगृहे आक्रमणं जातम्। एषः आक्रमणः समुदायविशेषस्य जनानां कृते कृतः अस्ति। आक्रमणकारिभिः तस्य गृहे अग्निः प्रज्वलितः, वाहनानां च विध्वंसः कृतः अस्ति। अस्य विषयस्य अन्वेषणं क्रियते।
पुलिस-प्रशासनयोः स्थलं प्राप्तम् अस्ति । एतदतिरिक्तं प्रत्यक्षदर्शिनां प्रश्नाः क्रियन्ते, भाजपाकार्यकर्तारः तत्स्थानं प्राप्नुवन्ति। प्राप्तसूचनानुसारं बिप्लबस्य पितुः पुण्यतिथिः बुधवासरः अस्ति तथा च एतादृशे परिस्थितौ अस्य आक्रमणस्य विषये बहवः प्रश्नाः उत्थापिताः सन्ति।
A group of priests has claimed that they was attacked by a mob outside the ancestral house of former Tripura Chief Minister Biplab Deb.https://t.co/9bG48UEjAU
— editorji (@editorji) January 4, 2023
उल्लेखनीयम् यत् एतत् आक्रमणं बिप्लबदेबस्य पैतृकगृहे उदयपुरस्य जामजुरीनगरे एकस्य समुदायविशेषस्य (मुसलमानानां) जनानां कृते कृतम् अस्ति। अत्र अपि महत्त्वपूर्णं यत् बुधवासरे पितुः पुण्यतिथिस्य अवसरे बिप्लब् अत्र हवनं कर्तुं गच्छति। पुण्यतिथितः एकदिनपूर्वं पूर्वसीएम-महोदयस्य पैतृकगृहे कस्यचित् समुदायविशेषस्य जनानां आक्रमणं सीपीएम-सङ्घस्य षड्यंत्रम् इति वर्ण्यते। कक्रबनस्य विधायकः रतनचक्रवर्ती अपि अद्य अस्य वर्गस्य जनानां सह सभाम् अकरोत् आसीत् । परन्तु अद्यापि पुलिसैः किमपि वक्तव्यं न दत्तम्।
Tripura: Former Chief Minister Biplab Deb’s ancestral house in Udaipur torched by miscreants yesterday. His house was attacked ahead of a yagna scheduled to be held today to mark his father’s death anniversary.@BjpBiplab pic.twitter.com/WggT7C1llb
— Organiser Weekly (@eOrganiser) January 4, 2023