
अद्य उत्तराखण्डस्य चतुर्णां धामानां मध्ये अन्यतमस्य गङ्गोत्रीधाम्यां शिशिरस्य प्रथमः हिमपातः (Snowfall) आरब्धः अस्ति । विगतदिनेषु उत्तराखण्डस्य अनेकेषु क्षेत्रेषु वर्षाकारणात् मौसमे शीतलतायाः, तापमानस्य च न्यूनता अभवत् । तेन सह कालस्य सायं गङ्गोत्रीधाम्यां (Gangotri) प्रचण्डः हिमपातः दृष्टः। अस्य कारणात् उत्तराखण्डस्य निम्नक्षेत्रेषु शीतवर्धनस्य सम्भावना वर्तते ।
उत्तरकाशीमण्डले नववर्षस्य प्रथमः हिमपातः आरब्धः अस्ति। गङ्गाघाटी, गङ्गोत्री, मुखवा, धाराली, झाला, सुखी, यमुनाघाटी इत्यत्र यमुनोत्रीमन्दिरसहितेषु अनेकेषु क्षेत्रेषु हिमपातः भवति । अपरपक्षे श्वः प्रातःकालादेव उत्तरकाशीमण्डलस्य उपरितनक्षेत्रेषु मौसमस्य क्षयः जातः आसीत् तथा च यथा यथा दिवसः प्रगच्छति स्म तथैव उपरितनक्षेत्रेषु प्रचण्डहिमपातः आरब्धः। नववर्षस्य तृतीये दिने यमुनोत्री, गङ्गोत्री, हर्षिल, झाला, सुखी, मुखवानगरे माँ गङ्गायाः गृहे प्रचण्डः हिमपातः भवति।
उल्लेखनीयम् यत् चिरकालं यावत् जनाः हिमपातस्य, वर्षायाः च अपेक्षां कुर्वन्ति स्म । श्वः हिमपातस्य आरम्भात् जनानां मुखं प्रफुल्लितम् अस्ति। रात्रौ यावत् हिमपातः अभवत् अद्य प्रातः यावत् सम्पूर्णा उपत्यका श्वेतेन हिमपत्रेण आच्छादिता अस्ति।उच्चक्षेत्रेषु हिमपातः भवति चेदपि निम्नक्षेत्रेषु शीतलतरङ्गस्य कारणेन स्थानीयजनाः अग्निकुण्डस्य आश्रयं गृह्णन्ति। तस्मिन् एव काले भोलेनाथ-नगरस्य केदारनाथ नगरे श्वेतवर्णीयं हिमपत्रं प्रसारितम् अस्ति । बाबाकेदारस्य धामस्य हिमपातस्य अनन्तरं पुनर्निर्माणकार्यमपि प्रभावितम् अस्ति। पर्यटकाः वर्षस्य प्रथमे हिमपातस्य आनन्दं लभन्ते । मौसमस्य परिवर्तनेन जनाः अतीव प्रसन्नाः आसन् ।