
प्रतिवर्षं जनवरीमासे चत्वारः दिनाङ्कः विश्वे विश्वे ब्रेलदिवसरूपेण (World Braille Day) आचर्यते । अन्धजनानां कृते अयं दिवसः अतीव विशेषः अस्ति यतोहि अस्मिन् दिने अन्धजनानाम् जीवने प्रकाशं आनयन् लुई ब्रेल इत्यस्य जन्म अभवत् । लुईस् ब्रेल इत्यनेन एव ब्रेललिपिः जातः, यस्य कारणात् अद्यत्वे अन्धाः जनाः अपि पठितुं लिखितुं च समर्थाः सन्ति, अग्रे गच्छन्ति च ।
संयुक्तराष्ट्रसङ्घस्य महासभायाः षष्टं नवम्बर् २०१८ दिनाङ्के एकः प्रस्तावः पारितः, यस्मिन् ब्रेललिप्याः पितुः लुईस् ब्रेलस्य जन्मदिनं प्रतिवर्षं जनवरीमासे ४ दिनाङ्के ‘विश्वब्रेल्दिवसः’ इति आयोजयितुं निर्णयः कृतः तदनन्तरं प्रथमवारं २०१९ तमस्य वर्षस्य जनवरी-मासस्य ४ दिनाङ्के विश्वब्रेल्-दिवसः आचरितः । संयुक्तराष्ट्रसङ्घस्य विश्वस्वास्थ्यसङ्गठनस्य प्रतिवेदनानुसारं विश्वे प्रायः ३९ मिलियनं जनाः अन्धाः सन्ति, यदा तु प्रायः २५३ मिलियनं जनाः केनचित् प्रकारेण नेत्रसमस्यायाः सह संघर्षं कुर्वन्ति एतादृशानां जनानां कृते ब्रेललिपिः अतीव सहायका भवति ।
उल्लेखनीयम् यत् ब्रेललिप्याः पिता लुई ब्रेल इत्यस्य जन्म १८०९ तमे वर्षे जनवरीमासे ४ दिनाङ्के फ्रान्सदेशस्य कौप्रे-नगरे अभवत् । बाल्यकाले दुर्घटनायाः कारणात् लुईस् ब्रेल इत्यस्य दृष्टिः नष्टा अभवत् । वस्तुतः तस्य एकं नेत्रं छूरेण विदारितम् आसीत् । समये चिकित्सां न प्राप्य क्रमेण तस्य अन्यत् नेत्रम् अपि पूर्णतया क्षतिग्रस्तम् अभवत् । तदनन्तरं लुईस् ब्रेल इत्यस्य बहु समस्याः अभवन् । परन्तु तान् कदापि न त्यक्त्वा स्वसदृशानां जनानां समस्याः अवगत्य केवलं १५ वर्षे ब्रेललिपिः आविष्कृतवती, यत् अद्यत्वे अन्धजनानाम् कृते महत् वरदानम् अस्ति।
ब्रेललिपिः दृष्टिदोषजनानाम् अध्यापनार्थं प्रयुक्ता लिपिः अस्ति । अस्मिन् लिप्यां अन्धाः जनाः स्पर्शेन पठितुं लिखितुं च शक्नुवन्ति । अस्मिन् लिप्यां कागदपत्रे उद्धृतबिन्दून् स्पर्शेन अन्धजनाः उपदिष्टाः भवन्ति । एतस्याः लिप्याः उपयोगेन पठनस्य अतिरिक्तं पुस्तकानि अपि लेखितुं शक्यन्ते । यथा टङ्कणयन्त्रेण पुस्तकानि लिख्यन्ते, तथैव ब्रेललेखकस्य उपयोगः ब्रेललिपिना लेखनार्थं भवति ।