
भोपाल: । जलविषये आयोजितं प्रथमं अखिलभारतीयवार्षिकराज्यमन्त्रिसम्मेलनं गुरुवासरे प्रातः राजधानीभोपालस्य कुशभौ ठाकरे सभागारस्य आरम्भः अभवत्। एतत् सम्मेलनं वर्चुअल् रूपेण सम्बोधयन् प्रधानमन्त्री नरेन्द्रमोदी देशस्य सर्वेभ्यः मन्त्रिभ्यः, सचिवेभ्यः, अन्येभ्यः अधिकारिभ्यः जलसंरक्षणस्य, भविष्यस्य आवश्यकतायाः च विषये महत्त्वपूर्णानि युक्तीनि दत्तवान्।
जलसंरक्षणस्य कार्ये भूमानचित्रणम्, भूसंवेदनम् इत्यादीनां प्रौद्योगिकयः महत्त्वपूर्णां भूमिकां निर्वहन्ति
पीएम मोदी इत्यनेन उक्तं यत् अद्य भारतं जलसुरक्षायां अपूर्वं कार्यं निवेशं च कुर्वन् अस्ति। जलसंरक्षणार्थं राज्यानां सामूहिकप्रयत्नाः लक्ष्यसाधने अतीव सहायकाः भविष्यन्ति। सः अवदत् यत् जलसंरक्षणस्य कार्ये भू-मानचित्रणम्, भू-संवेदनम् इत्यादीनां तकनीकानां महती भूमिका अस्ति। अस्मिन् विषये अनेके राज्याः उत्तमं कार्यं कृतवन्तः अनेके राज्याः अस्याः दिशि गच्छन्ति।
My remarks at All-India Water Conference on the theme 'Water Vision @ 2047.' https://t.co/HIV0t1dbgA
— Narendra Modi (@narendramodi) January 5, 2023
जलसंरक्षणार्थं देशः प्रत्येकस्मिन् मण्डले ७५ अमृतसरोवरं निर्माति
प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन स्वसम्बोधने अपि उक्तं यत् जलसंरक्षणार्थं जनसहभागितायाः विचारः जनानां मनसि जागृतव्यः। अस्मिन् दिशि वयं यावन्तः प्रयत्नाः कुर्मः, तावत् अधिकः प्रभावः सृज्यते। जलसंरक्षणार्थं देशः प्रत्येकस्मिन् मण्डले ७५ अमृतसरोवराः निर्माय अधुना यावत् २५,००० अमृतसरोवराः निर्मिताः सन्ति । देशस्य जलसम्बद्धसमस्यानां विषये विचारविमर्शं कृत्वा राज्यानां जलमन्त्रिणः भोपाले द्विदिवसीयसम्मेलने मार्गचित्रं निर्मातुं गच्छन्ति। २०४७ तमे वर्षे जलदृष्टेः विषये संवादः भविष्यति। जलस्य रक्षणसम्बद्धः प्रत्येकः पक्षः चर्चा भविष्यति। एतेन सह यत्र जलस्य उपभोगः अधिकः भवति तत्र क्षेत्राणां न्यूनीकरणस्य सन्तुलनस्य च विषये अपि चर्चा भविष्यति।
भोपाल के कुशाभाऊ ठाकरे भवन में @MoJSDoWRRDGR द्वारा 'वाटर विजन 2047' विषय पर आयोजित सम्मेलन का शुभारंभ प्रधानमंत्री श्री @narendramodi जी के वर्चुअली उद्बोधन से हुआ। कार्यक्रम में सीएम श्री @ChouhanShivraj, श्री @gssjodhpur जी,श्री @prahladspatel जी के साथ सहभागिता कर रहे हैं। pic.twitter.com/xQXlDcc9iF
— Office of Shivraj (@OfficeofSSC) January 5, 2023
सम्मेलने मुख्यमन्त्री शिवराजसिंहचौहान, महाराष्ट्रस्य उपमुख्यमन्त्री देवेन्द्र फडणवीस, केन्द्रीयमन्त्री प्रह्लाद पटेलः राज्यजलमन्त्रिभिः सह भागं गृह्णन्ति। प्रातः १० वादने कार्यक्रमः आरब्धः। पीएम मोदी अपि वर्चुअल् रूपेण अस्मिन् कार्यक्रमे सम्मिलितः।
सम्मेलनस्य चत्वारि विषयगतसत्राणि सन्ति :-
1. पर्वतीयक्षेत्रेषु जलस्य अभावः, जलस्य अतिरिक्तता, जलसुरक्षा च।
2. अपशिष्टजलस्य/मलजलस्य पुनः उपयोगः सहितं जलस्य उपयोगस्य दक्षता।
3. जलप्रशासनम्।
4. जलवायुपरिवर्तनस्य निवारणं कर्तुं समर्थाः जलसंरचना, जलस्य गुणवत्ता च।
प्रथमं विषयगतं सत्रं “पहाडीक्षेत्रेषु जलस्य अभावः, जलस्य अतिरिक्तता, जलसुरक्षा च” इति विषये आयोजितं भवति, द्वितीयं विषयगतं सत्रं “अपशिष्टजल/मलजलजलपुनर्प्रयोगसहितं जलस्य उपयोगदक्षता” इति विषये वर्तते, यस्मिन् क्षेत्रस्तरस्य निर्माणे ध्यानं भविष्यति सामुदायिक सहभागिता एक सफलता। तृतीयः विषयगतः सत्रः “जलशासनम्” इति विषये अस्ति, यस्य उद्देश्यं जलक्षेत्रे अन्तरं पूरयितुं केन्द्रस्य उपक्रमेण विभिन्नराज्यानां एकत्रीकरणम् अस्ति।
1st All India State Ministers' Conference on Water Vision @ 2047 #Bhopal @nwmgoi @MoJSDoWRRDGR https://t.co/AK5jiavggv
— Office of Shivraj (@OfficeofSSC) January 5, 2023
चतुर्थे विषयगतसत्रस्य उद्देश्यं देशे जलवायुपरिवर्तनस्य वर्तमानपरिदृश्यं सम्बोधयितुं जलवायुपरिवर्तनस्य दुष्प्रभावानाम् न्यूनीकरणाय आवश्यकानि उपायानि कर्तुं च अस्ति। पञ्चमः सत्रः जलस्य गुणवत्तायाः विषये भविष्यति, यस्मिन् पेयजलस्य, भूजलस्य, भूजलस्य गुणवत्तायाः च समस्याः विचारिताः भविष्यन्ति । विषयगतसत्रस्य परिकल्पना एतादृशरीत्या कृता यत् वयं २०४७ तमवर्षपर्यन्तं भारतं विकसितराष्ट्रं कर्तुं बृहत्तरं दृष्टिः पूर्णं कर्तुं एकस्वररूपेण कार्यं कर्तुं शक्नुमः।