
मुंबई । प्रसिद्धः उद्योगपतिः टाटासमूहस्य पूर्वाध्यक्षः च रतन टाटा इत्यस्य अद्यत्वे किमपि परिचयस्य आवश्यकता नास्ति। तस्य व्यजनानाम् अभावः सम्पूर्णे विश्वे नास्ति। एतदेव कारणं यत् सामाजिकमाध्यमेषु तस्य प्रशंसकानुसरणं अतीव प्रबलम् अस्ति। भारतीयव्यापारजगतः भीष्मपीतमः इति उच्यमानः रतन टाटा कियत् भावुकः इति वयं सर्वे जानीमः। १६ जनवरी दिनाङ्के टाटा इत्यस्य स्वप्नकारस्य २५ वर्षाणि अभवन्, सः स्वस्य स्वप्नकारस्य विषये भावुकं पोस्ट् लिखितवान्, यत् अधुना अधिकाधिकं वायरल् भवति।
टाटा इत्यस्य एतत् स्वप्नकारं २५ वर्षाणि पूर्णं जातम्। इदं कारं रतन टाटा इत्यस्य हृदयस्य अतीव समीपे अस्ति। तथा च, गतयुगस्य स्मृतयः सर्वान् स्वं प्रति आकर्षयन्ति, स्मर्यन्ते यत् के जनाः स्वरीत्या तत् सुखं भागं कुर्वन्ति । अधुना एव इण्डिकाकारस्य २५ वर्षाणि समाप्तौ रतन टाटा पुरातनदिनानि स्मरणं कृत्वा स्वस्य हृदयं लिखितवान् अस्ति।
सोशल मीडिया मञ्चे रतन टाटा स्वस्य आधिकारिक इन्स्टाग्राम खातेन स्वस्य स्वप्नकारस्य विषये एकं पोस्ट् लिखितवान् अस्ति। पोस्ट् इत्यस्य शीर्षके सः लिखितवान् यत्, ‘२५ वर्षपूर्वं टाटा इण्डिका इत्यस्य प्रक्षेपणेन भारतस्य स्वदेशीययात्रीकार-उद्योगस्य जन्म अभवत् । एतानि सुखदस्मृतयः सन्ति, मम हृदये अस्य विशेषं स्थानं वर्तते। अद्यत्वे अपि एतत् यानं मम कृते सुस्मृतीनां निधिः अस्ति। अस्य यानस्य कृते मम हृदये विशेषं स्थानम् अस्ति।
वयं भवद्भ्यः वदामः यत् टाटा इण्डिका १९९८ तमे वर्षे प्रदर्शिता, यत् प्रथमं भारतीयं हैचबैक् कारं डीजलइञ्जिनयुक्तं आसीत् । रतन टाटा इत्यनेन स्वस्य चित्रम् अपि इन्स्टाग्रामे साझां कृतम् अस्ति, यस्मिन् सः टाटा इण्डिका इत्यस्य पार्श्वे स्थितः दृश्यते । अस्मिन् पोस्ट् मध्ये उपयोक्तृणां पसन्दस्य प्रतिक्रियायाः च प्रक्रिया अद्यापि प्रचलति।