
श्रीनगरम् । जम्मू-कश्मीरस्य बुद्गाम मण्डले मंगलवासरे सुरक्षाबलैः सह मुठभेड़ेन द्वौ आतङ्कवादिनौ मृतौ। गुप्तचर आधारेण सेना-पुलिसयोः दलेन बुड्गाम्नगरे शङ्कितं वाहनम् अवरुद्ध्य प्रयत्नः कृतः । एतस्मिन् समये आतङ्कवादिनः गोलिकाप्रहारं कृतवन्तः । प्रतिकारात्मकं कार्यवाही सुरक्षाबलाः अपि गोलिकाप्रहारं कृतवन्तः। पक्षद्वयस्य सङ्घर्षे आतङ्कवादिनः द्वौ मृतौ ।
आतङ्कवादिनः टाटा-सुमो-टैक्सी-यानेन गच्छन्ति स्म
आतङ्कवादिनः टाटा-सुमो-टैक्सी-यानेन गच्छन्ति स्म । जवानाः खण्डे वाहनानां अन्वेषणं कुर्वन्ति स्म । एतस्मिन् समये टैक्सीचालकं स्थगितुं संकेतः दत्तः । ततः यानस्य अन्तः उपविष्टाः आतङ्कवादिनः गोलिकाप्रहारं कृतवन्तः। तस्मिन् एव काले सैनिकाः स्वस्य रक्षणं कृत्वा गोलीकाण्डे आतङ्कवादिनः द्वौ मारितवन्तौ ।
आतङ्कवादिनः लश्कर-ए-तैबा इत्यनेन सह सम्बद्धाः आसन्
क्षेत्रात् शस्त्रं गोलाबारूदं च बरामदं कृतम् अस्ति। एडीजी कश्मीरः अवदत् यत् उभौ आतङ्कवादिनौ लश्कर-ए-तैबा इत्यनेन सह सम्बद्धौ स्तः। सः अवदत् यत् हताः आतङ्कवादिनः पुलवामानगरस्य अरबाजमीर्, शाहिदशेखः च इति परिचिताः सन्ति। अद्यतनसङ्घर्षे उभौ आतङ्कवादिनौ पलायितौ आस्ताम् । आतङ्कवादिनः गोलीकाण्डे द्वौ स्थानीयौ अपि घातिताः इति सूचनाः प्राप्तौ। परन्तु अधिकारिभिः एतस्य पुष्टिः न कृता।
राजौरी-नगरस्य धनगरी-नगरे हिन्दुनां नरसंहारेन सह अपि आतङ्कवादिनः सम्बन्धः आसीत् ।
सूत्रानुसारं राजौरी-नगरस्य धङ्गरी-नगरे हिन्दुनां नरसंहारेन सह अपि एतेषां आतङ्कवादिनः सम्बद्धाः सन्ति । वस्तुतः सुरक्षानिवेशाः प्राप्ताः यत् एते आतङ्कवादिनः राजौरीनगरस्य धनगरीनगरे सप्तहिन्दुजनानाम् नरसंहारेन सह सम्बद्धाः सन्ति। भवद्भ्यः वदामः यत् अस्मिन् वर्षे प्रथमे एव दिने जनवरी मासस्य प्रथमे दिने राजौरी नगरस्य धङ्गारी-ग्रामे हिन्दु-समुदायस्य सदस्यानां गृहेषु आतङ्कवादिनः गोलीकाण्डं कृतवन्तः, यस्मिन् चत्वारः जनाः मृताः |.
बुड्गाम्-नगरस्य जिलान्यायालयसङ्कुलस्य समीपे एव एषः सङ्घर्षः अभवत् ।
परदिने तस्मिन् एव ग्रामे एलइडी विस्फोटेन मातुलभ्रातृद्वयं मृतम् । आतङ्कवादिनः एकस्य मृतस्य गृहे एलइडी बम्बं रोपितवन्तः आसन्। आहतानाम् एकः चिकित्सायाम् एव चिकित्सालये मृतः। यस्मात् कारणात् अस्मिन् आतङ्कवादी आक्रमणे मृतानां संख्या सप्तपर्यन्तं वर्धिता आसीत् । अधिकारिणां मते बुड्गाम-नगरस्य जिलान्यायालयसङ्कुलस्य समीपे एषः मुठभेड़ः अभवत् । बुड्गाम्-नगरे पुलिस-सेना च क्षेत्रस्य घेरणं कृतवन्तः । तदनन्तरं सुरक्षाबलेन उभौ आतङ्कवादिनौ मारितौ।