
नवदेहली । भारतं २०१४ तमवर्षपर्यन्तं रक्षासाधनानाम् आयातकं विश्वस्य द्वितीयं बृहत्तमं देशम् आसीत् । न केवलं देशस्य बजटस्य उपरि एतत् महत् भारं आसीत्, अपितु अस्माकं महत्त्वपूर्णानि रक्षाआवश्यकतानि विदेशीयशक्तयः नियन्त्रयितुं शक्नुवन्ति इति जोखिमः अपि अत्र आसीत् । प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य मार्गदर्शनेन रक्षासाधननिर्माणं पूर्णतया देशस्य उत्तरदायित्वं करणीयम् इति निर्णयः कृतः । एषा उपक्रमः आत्मनिर्भरभारतस्य नीतिः अस्ति।
अधुना रक्षानिर्माणं मेक-इन्-इण्डिया-संस्थायाः केन्द्रबिन्दुः अभवत् । मेक-क, मेक-क्क्, मेक-क्क् च इति विभक्तम् अस्ति ।
प्रथमा श्रृङ्खला ३५४ लघुयुद्धटङ्केषु केन्द्रीभूता अस्ति, यत्र प्रारम्भिकाः ५९ टङ्काः रक्षासंशोधनविकाससङ्गठनेन (DRDO) निर्मिताः भविष्यन्ति, शेषाः च सर्वकारवित्तपोषितस्य डिजाइनविकासपरियोजनायाः अन्तर्गतं भारतीयनिजीउद्योगेन निर्मिताः भविष्यन्ति तथा च, भारतीयदूरभाष-उद्योग-लिमिटेड्, भारत-इलेक्ट्रॉनिक्स-लि. राज्यस्वामित्वयुक्तेन बख्तरवाहननिगमलिमिटेड् द्वारा परिकल्प्यमाणा सामरिकसञ्चारप्रणाली। द्वारा निर्मितं भविष्यत्पदातियुद्धवाहनम् अस्ति एतेषां उपयोगः भारतीयसेना भविष्यति, वायुसेना वायुसेना विद्युत् ऑप्टिकल् फली, वायुवाहित स्टैण्ड-ऑफ जैमर, सुरक्षित संचार प्रणाली च भारतीयवायुसेना उपयुज्यते।
द्वितीयवर्गस्य अन्तर्गतं परियोजनानां वित्तपोषणं रक्षासाधनानाम् नव उदयमानेन घरेलुनिर्माणउद्योगेन क्रियते। अस्मिन् वर्गे परियोजनाः आद्यरूपाः, स्पेयरपार्ट्स्, रडारप्रणाली, इन्स्ट्रुमेंटेशनपार्ट्स्, सम्बद्धघटकाः च सम्बद्धाः सन्ति ।
नौकरशाही न बाधकः
भारतस्य विकासे नौकरशाही एव बृहत्तमः बाधकः इति आरोपः कृतः अस्ति । मोदी-सर्वकारस्य प्रथमं सोपानं रक्षा-एजेण्ट्-सम्बद्धानां नियमानाम् सुव्यवस्थितीकरणम् आसीत् । रक्षासाधनानाम् आपूर्तिकर्ताभिः मध्यस्थानां नियुक्तिः अधुना स्पष्टनियमानुसारं सख्तीपूर्वकं नियन्त्रिता अस्ति । अपि च रक्षाक्रयणसौदानां विषये नौकरशाहीप्रभावः ‘रक्षाप्रमुखस्य’ पदस्य निर्माणेन भृशं सीमितः अभवत् ।
रक्षाउत्पादने आत्मनिर्भरता
‘रक्षा-उत्पादन-निर्यात-प्रवर्धन-नीति-२०२०’-अन्तर्गतं सर्वकारेण निजी-उद्योगानाम् रक्षा-व्यवस्थानां निर्माणाय प्रोत्साहनं कृतम् अस्ति । डीपीएसयू-संस्थाः रक्षावस्तूनाम् स्थानीयनिर्माणे भागं ग्रहीतुं इच्छन्तः स्थानीय-एमएसएमई-संस्थाभिः सह अन्तरक्रियां कर्तुं शक्नुवन्ति इति प्रणाली अपि स्थापिता अस्ति, तथैव अस्मिन् क्षेत्रे प्रत्यक्षविदेशीय-विदेशीय-विदेशीय-विदेश-सीमाम् अपि वर्धयितुं शक्यते ८ वर्षाणाम् अन्तः रक्षा आधुनिकीकरणस्य स्वरूपं सर्वकारेण परिवर्तितम् अस्ति ।
स्वदेशनिर्मितविमानवाहकैः नौसेनायाः आधुनिकीकरणं कृतम् अस्ति । २०१५ तमस्य वर्षस्य फेब्रुवरीमासे भारतसर्वकारेण विशाखापत्तनम-नगरस्य जहाजनिर्माणकेन्द्रे षट् परमाणु-पनडुब्बीनां स्वदेशीयनिर्माणस्य अनुमोदनं कृतम् । भारतस्य परमाणु-सञ्चालित-बैलिस्टिक-क्षेपणास्त्र-पनडुब्बी (SSBN) कार्यक्रमस्य प्रबन्धनं संचालनं च डीआरडीओ, परमाणुऊर्जाविभागः, भारतीयनौसेना च कुर्वन्ति । सम्प्रति भारतं फ्रांसीसी नौसेनासमूहेन सह साझेदारीरूपेण मुम्बईनगरस्य सरकारीस्वामित्वयुक्ते माजागोन् डॉक् लिमिटेड् इत्यत्र ६ नवीनाः स्कॉर्पिन्-वर्गस्य पनडुब्बीनां निर्माणं कुर्वन् अस्ति । वायुसेनायाः कार्यक्षमतां वर्धयितुं सर्वकारेण सुखोई-युद्धविमानानाम् उन्नयनं कृत्वा चतुर्थपीढीयाः राफेल्-युद्धविमानानि फ्रान्स्-देशात् क्रीतानि एतेषां अतिरिक्तं रुद्रा आक्रमण हेलिकॉप्टर, ध्रुव उपयोगिता हेलिकॉप्टर, Mi 17V5 परिवहन हेलिकॉप्टर, कामोव का-226T लघु उपयोगिता हेलिकॉप्टर च वर्तमानसर्वकारस्य केचन प्रमुखाः उपलब्धयः सन्ति।
सम्प्रति एचएएल तथा एयरोनॉटिकल डेवलपमेण्ट् एजेन्सी (एडीए) च संयुक्तरूपेण उन्नतमध्यमयुद्धविमानस्य विकासं कुर्वन्ति । एतत् एकं स्वदेशीयं एकसीटं तथा च द्वि-इञ्जिन-चोरी-सर्व-मौसम-बहु-भूमिका-युद्धविमानं भविष्यति, यस्य सक्रिय-इलेक्ट्रॉनिकरूपेण स्कैन्ड्-एरे रडारः, सुपरक्रू-क्षमता च भविष्यति अद्य भारतं स्वदेशीयरक्षानिर्माणस्य अनुसन्धानस्य च क्षमतां विकसितवान् इति कारणतः उत्तमाः रक्षापरियोजनानि कार्यान्वितुं समर्थः अस्ति । परन्तु अमेरिका-चीन-रूस-देशयोः शस्त्र-विकासेन सह स्पर्धां कर्तुं भारतस्य अभिप्रायस्य पूर्तये अद्यापि बहु दूरं गन्तव्यम् अस्ति ।