
मुंबई ।रिलायन्स् जियो इत्यनेन अद्य ५० नगरेषु ५जी सेवा प्रारब्धम्। अनेन सह अधुना देशस्य १७ राज्यानां १८४ नगरेषु जियो इत्यस्य ५जी सेवा उपलब्धा अस्ति । ततः पूर्वं रिलायन्स् इत्यनेन मकरसंक्रान्त्यां छत्तीसगढस्य राजधानी रायपुरस्य उद्योगकेन्द्रस्य दुर्गस्य, भिलाईस्य च ३ नगरेषु जियो ट्रू ५जी सेवाः प्रारब्धाः आसन् । जियो इत्यस्य योजना अस्ति यत् २०२३ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं भारतस्य प्रत्येकस्मिन् नगरे ५जी सेवां प्रारभ्यते ।
५जी सेवायाः प्रारम्भानन्तरं जियो उपयोक्तृभ्यः ‘Jio Welcome Offer’ इत्यस्य आमन्त्रणानि अपि प्राप्तुं आरभन्ते। अस्मिन् प्रस्तावे ग्राहकाः असीमितं 5G-दत्तांशं 1Gbps पर्यन्तं गतिं च प्राप्नुयुः, यस्य कृते तेषां किमपि व्ययः न दातव्यः भविष्यति ।
देशे जियो इत्यस्य ४२.१३ कोटिः उपयोक्तारः सन्ति
रिलायन्स् जियो दूरसंचारक्षेत्रे प्रथमक्रमाङ्कस्य स्थानं निरन्तरं निर्वाहयति। अक्टोबर् मासे जियो इत्यनेन देशे १४.१४ लक्षं नूतनाः उपयोक्तारः स्वस्य जालपुटे योजिताः । अनेन सह जियो संजालस्य उपयोक्तृणां संख्या ४२.१३ कोटिपर्यन्तं वर्धिता अस्ति । तस्मिन् एव काले अक्टोबर्-मासे भारती-एयरटेल्-संस्थायां ८.५ लक्षं नूतनाः उपयोक्तारः योजिताः । अस्य उपयोक्तृणां संख्या ३६.५० कोटिपर्यन्तं वर्धिता अस्ति ।
जियो इत्यस्य ३६.८५% विपण्यभागः
ट्राई इत्यस्य अनुसारं दूरसंचारविपण्ये रिलायन्स जियो इत्यस्य विपण्यभागः ३६.६६% तः ३६.८५% यावत् वर्धितः, भारती एयरटेल् इत्यस्य विपण्यभागः ३१.८०% तः ३१.९२% यावत् वर्धितः अस्ति तस्मिन् एव काले सेप्टेम्बरमासपर्यन्तं वोडाफोन्-आइडिया इत्यस्य भागिदारी २१.७५ तः २१.४८% यावत् न्यूनीकृता अस्ति ।