
नवदेहली। भारतं डिजिटलं प्रति अतीव वेगेन गच्छति। चिकित्सा वा शिक्षा वा देशे सर्वेषां क्षेत्राणां पूर्णतया अङ्कीकरणं क्रियते। तस्मिन् एव काले कोरोना-महामारीतः आरभ्य प्रौद्योगिक्याः उपयोगे भारतं महत्त्वपूर्णं राष्ट्रं रूपेण उद्भूतम् अस्ति । अधुना भारतं सम्पूर्णे विश्वे स्वस्य अङ्कीयवस्तूनि स्वीकर्तुं नूतनानि पदानि गृह्णाति।
अस्मिन् श्रृङ्खले डिजिटाइजेशनं अधिकं कार्यकुशलं कर्तुं अद्यैव नूतनदिल्लीनगरे इण्डिया स्टैक् डेवलपर सम्मेलनम् अभवत् । भारतस्य डिजिटल-व्यवस्थां सम्पूर्णे विश्वे स्वीकरणस्य उपायानां विषये ज्ञातुं तथा च डिजिटल-अन्तर्गतं भविष्ये आगमिष्यमाणानां समस्यानां निवारणाय भारते प्रथमवारं इण्डिया-स्टैक-विकासक-सम्मेलनस्य आयोजनं कृतम् इति वक्तुं दोषः न स्यात्।
इण्डिया स्टैक डेवलपर इत्यस्य विषये केन्द्रीय इलेक्ट्रॉनिक्स तथा सूचना प्रौद्योगिक्याः राज्यमन्त्री राजीवचन्द्रशेखरः कथयति यत् इण्डिया स्टैक् भारतस्य डिजिटल गवर्नेंस नवीनता अस्ति। यत् अन्येषां कृते स्वीकर्तुं सर्वदा मुक्तस्रोतः भविष्यति। अस्मिन् अवसरे भारतस्य डिजिटलपक्षेषु चर्चां कुर्वन् मन्त्री अवदत् यत् भारते अङ्कीयक्रान्तिं आनेतुं आधारः, यूपीआई, डिजिलॉकरः, सीओ-विन्, जीएम इत्यादयः अनेके एतादृशाः मञ्चाः महत्त्वपूर्णां भूमिकां निर्वहन्ति। एतेन सह सः अवदत् यत् ये देशाः स्वनागरिकाणां जीवने परिवर्तनं कर्तुं प्रौद्योगिक्याः उपयोगं कुर्वन्ति तेषां कृते अपि इण्डिया स्टैक् महत्त्वपूर्णः अस्ति।
आईएसडी सम्पूर्णविश्वस्य कृते डिजिटलसमाधानस्य बहुस्तरीयः समूहः अस्ति
इण्डिया स्टैक् डेवलपर भारतस्य कृते अपि च समग्रविश्वस्य कृते डिजिटलसमाधानस्य बहुस्तरीयः समूहः अस्ति । यत्र एतत् सम्मेलनं उद्योगस्य विकासकसमूहस्य च कृते देशे सशक्तस्य स्टार्टअप-नवाचार-पारिस्थितिकीतन्त्रस्य विकासस्य उपायानां विषये चर्चां कर्तुं मञ्चः अस्ति। तदतिरिक्तं सम्पूर्णे विश्वे इण्डिया-स्टैक्-उत्पादानाम् प्रचारं प्रवर्तयितुं अपि अस्य उद्देश्यम् अस्ति ।
व्याख्यातव्यं यत् इण्डिया स्टैक् डेवलपर सम्मेलनं सम्पूर्णे विश्वे डिजिटाइजेशनस्य प्रवर्धनार्थं महत्त्वपूर्णं सोपानम् अस्ति। न केवलं भारते अपितु वैश्विकरूपेण डिजिटलं स्वीकर्तुं, अस्मिन् क्षेत्रे सम्मुखीभूतानां समस्यानां समाधानं च अस्य उद्देश्यम् अस्ति । एतेन सह भारतस्य अङ्कीयव्यवस्थायाः विषये सूचनां सम्पूर्णविश्वं प्रति प्रसारयितुं अस्य महत्त्वपूर्णं उद्देश्यम् अस्ति । अस्य सम्मेलनस्य लक्ष्यं डिजिटलक्षेत्रे सर्वकारेण क्रियमाणान् सर्वान् प्रयत्नान् वैश्विकस्तरं प्रति नेतुम् अस्ति।
जी-२० प्रतिनिधिः इण्डिया स्टैक् डेवलपर शिखरसम्मेलने भागं गृह्णाति
इण्डिया स्टैक् डेवलपर सम्मेलन भारतस्य स्टैक् उत्पादान् अन्यदेशेषु नेतुम् केन्द्रितम् अस्ति । इण्डिया स्टैक् सम्मेलने जी-२० देशानाम् प्रतिनिधिभिः अपि भागः गृहीतः । यदा तु उद्योगस्य, सर्वकारस्य, स्टार्टअपस्य, शिक्षाशास्त्रस्य च १०० डिजिटलनेतारः यूनिकॉर्न् इत्यनेन सह अस्मिन् सम्मेलने डिजिटलभागीदारी सुनिश्चित्य भागं गृहीतवन्तः। सम्मेलने सर्वे प्रतिनिधिभिः भारतस्य अङ्कीयपक्षं स्वीकर्तुं विचारः कृतः ।
उल्लेखनीयं यत् अद्य भारतस्य उदयमानस्य अङ्कीयप्रौद्योगिक्याः सम्पूर्णे विश्वे प्रशंसा क्रियते। तस्मिन् एव काले इण्डिया स्टैक डेवलपर् इत्यस्य प्रथमवार्षिकसम्मेलनं डिजिटलस्य दिशि महत्त्वपूर्णां भूमिकां निर्वहति। एतेन सह भारते निर्मितानाम् उत्पादानाम् अङ्कीयरीत्या सम्पूर्णे विश्वे अग्रे नेतुम् इदं महत्त्वपूर्णं सोपानम् अस्ति। तस्मिन् एव काले अबुधाबीनगरे आयोजिते विश्वसरकारशिखरसम्मेलने २०२३ तमे वर्षे भारतस्य स्टैक् सर्वेषु फोकसक्षेत्रेषु महत्त्वपूर्णः भविष्यति।