
नवदेहली । मोदीसर्वकारस्य संरचनात्मकसुधारानाम्, मेक इन इण्डिया इत्यादीनां पदानां च सुखदपरिणामाः अद्य अस्मिन् रूपेण बहिः आगन्तुं आरब्धाः यत् भारतस्य सेवानिर्यातक्षेत्रं अस्मिन् क्षणे अतीव उत्तमं प्रदर्शनं कुर्वन् अस्ति। एतत् दृष्ट्वा वक्तुं शक्यते यत् वैश्विक-आर्थिक-अनिश्चिततायाः अभावेऽपि वर्तमानवित्तवर्षे सेवानां निर्यातः ३०० अरब-डॉलर्-लक्ष्यं पारं करिष्यति, यत्र प्रायः २० प्रतिशतं वृद्धिः भविष्यति
वैश्विकमन्दी, महङ्गानि, उच्चवस्तूनाम् मूल्यानि च सन्ति चेदपि मालवस्तूनाम् निर्यातः सुष्ठु प्रचलति । वाणिज्य-उद्योगमन्त्री पीयूषगोयलः अस्मिन् विषये कथयति यत् यदा मालस्य निर्यातस्य विषयः आगच्छति तदा अस्मिन् क्षेत्रे अपि स्वस्थवृद्धिः पञ्जीकृता अस्ति। सः अवदत् यत् एतेषां सर्वेषां दबावानां बावजूदपि चालूवित्तवर्षस्य एप्रिल-डिसेम्बर् २०२२ तमस्य वर्षस्य प्रथमनवमासेषु देशस्य निर्यातः ९% वर्धितः अस्ति।
केन्द्रीयमन्त्री पीयूषगोयलः अवदत् यत्, “विश्वस्य प्रत्येकभागात् प्रतिकूलवैश्विकस्थितीनां दबावस्य च सूचनानां मध्यं समग्रतया अतीव सन्तोषजनकं वर्षं भविष्यति।”6 सः अवदत् यत् सर्वकारस्य संरचनात्मकसुधाराः ‘मेक इन इण्डिया’ च ‘डिजिटल इत्यादीनां पदानां च भारत’ इति परिणामान् दर्शयितुं आरब्धाः सन्ति। सेवायाः दृष्ट्या वयं बहु उत्तमं कृतवन्तः। सेवासु वयं निर्यातस्य न्यूनातिन्यूनं २० प्रतिशतं वृद्धिं पञ्जीकृत्य स्थापयिष्यामः। वयं सेवाक्षेत्रस्य निर्यातस्य लक्ष्यं ३०० अरब डॉलरं पारयिष्यामः।
अद्यतनसेवानिर्यातानां अनुमानितमूल्यं २३५.८१ अब्ज डॉलर आसीत्
वाणिज्यमन्त्रालयस्य आँकडानुसारं २०२२ तमस्य वर्षस्य एप्रिल-डिसेम्बर्-मासेषु सेवानिर्यातानां अनुमानितमूल्यं २३५.८१ अब्ज डॉलर अस्ति, यदा वर्षपूर्वस्य अवधिः १८४.६५ अरब डॉलरः अस्ति २०२१-२२ तमे वर्षे एतेषां निर्यातानाम् सर्वकालिकं उच्चतमं २५४ अरब डॉलरं स्पृशति इति अपेक्षा अस्ति ।
भारतात् वार्षिकवस्तूनाम् निर्यातः विगतदशके २६० तः ३३० अरब डॉलरपर्यन्तं भवति । २०१८-१९ वित्तवर्षे ३३० अरब डॉलरस्य सर्वाधिकं निर्यातः अभवत् । अस्मिन् समये समीपस्थेषु देशेषु विशेषतः दक्षिणपूर्व एशियाईराष्ट्रसङ्घस्य (ASEAN) महत्त्वपूर्णः निर्यातः अभवत् । तस्मिन् एव काले भारतस्य वाणिज्यिकवस्तूनाम् व्यापारः २०२२ तमस्य वर्षस्य पञ्चाङ्गवर्षे (जनवरीतः दिसम्बरमासपर्यन्तं) १ खरब अमेरिकीडॉलर् (१.१७ खरब डॉलर) अधिकं प्राप्तवान् ।