
नवदेहली। स्वातन्त्र्यदिवसः, गणतन्त्रदिवसः इत्यादिषु विशेषेषु अवसरेषु प्रधानमन्त्री नरेन्द्रमोदी विशेषपगडेन दृश्यते। २०२३ गणतन्त्रदिवसस्य उत्सवे अपि पीएम मोदी विशेषेण अतीव आकर्षकपगडेन दृश्यते। अद्य बसन्तपञ्चमी इत्यस्य अवसरे गणतन्त्रदिवसस्य परेडसमारोहे पीएम मोदी इत्यस्य पगडी बसन्ती सन्देशं ददाति। अधुना यावत् पीएम मोदी बन्धेजकार्यस्य पगडीयां अधिकं दृश्यते। अद्यत्वेऽपि तस्य पगडी बन्धेजकार्यमात्रस्य अस्ति। पगडीयां पीतं केसरवर्णं च दृश्यते ।
प्रधानमन्त्रिणः पगडी अर्थात् सफा प्रतिवारं चर्चायाः विषयः एव तिष्ठति। अस्मात् पूर्वं यदि २०१५ तः २०२२ पर्यन्तं वदामः तर्हि पीएम मोदी प्रतिवारं भिन्नेन आकर्षकवेषेण दृष्टः अस्ति। २०१५ तमे वर्षे गणतन्त्रदिवसस्य अवसरे प्रधानमन्त्री नरेन्द्रमोदी रङ्गिणी राजस्थानीयबन्धनीपगडीं धारयति स्म ।
प्रधानमंत्री श्री @narendramodi 74वें गणतंत्र दिवस के अवसर पर राष्ट्रीय समर स्मारक में शहीदों को श्रद्धांजलि अर्पित करते हुए। #RepublicDay pic.twitter.com/9B8tTESzsr
— BJP (@BJP4India) January 26, 2023
२०१६ तमे वर्षे पीएम मोदी गणतन्त्रदिने पीतं पगडीं धारयति स्म । २०१७ तमे वर्षे गणतन्त्रदिवसस्य अवसरे प्रधानमन्त्री श्वेतसीमायुक्तं गुलाबीपगडं धारयति स्म । २०१८ तमस्य वर्षस्य गणतन्त्रदिने रङ्गिणी पगडी धारिता आसीत्, यस्मिन् रक्तपीतवर्णः अधिकः आसीत् । २०१९ तमे वर्षे गणतन्त्रदिने सुवर्णपट्टिकायुक्तं रक्तपगडं धारितम् आसीत् ।
गुरुवासरे ७४ तमे गणतन्त्रदिवसस्य अवसरे प्रधानमन्त्री मोदी राष्ट्रिययुद्धस्मारकस्य दर्शनं कृत्वा शहीदानां श्रद्धांजलिम् अर्पितवती। अस्मिन् अवसरे रक्षामन्त्री राजनाथसिंहः, रक्षाराज्यमन्त्री अजयभट्टः, रक्षाप्रमुखः जनरल् अनिलचौहानः, रक्षासेवानां त्रयाणां प्रमुखाः अपि उपस्थिताः आसन् ।
केसरं पीतवर्णीयं पगडीं च धारयन् प्रधानमन्त्री शहीदानां श्रद्धांजलिम् अर्पयित्वा तत्र आगन्तुकपुस्तके अपि हस्ताक्षरं कृतवान् । तस्य पगडीयां हरितनीलवर्णविन्यासः अपि दृष्टः । तदनन्तरं प्रधानमन्त्री गणतन्त्रदिवसस्य उत्सवे भागं ग्रहीतुं कर्तव्यमार्गं प्राप्तवान्, तस्य आगमनस्य किञ्चित्कालानन्तरं राष्ट्रपतिः द्रौपदी मुर्मू कर्तव्यमार्गे मुख्यकार्यं प्राप्तवान् । प्रधानमन्त्री तस्य स्वागतं कृतवान् ।