
नवदेहली। अद्य जनवरी २६ दिनाङ्के सम्पूर्णः देशः गणतन्त्रदिवसस्य उत्सवे निमग्नः अस्ति । अस्मिन् अवसरे राजधानीदिल्लीनगरस्य कर्तव्यमार्गे सेना भव्यपरेडं कृतवती, वायुसेना, नौसेना च अपि स्वशक्तिं प्रदर्शितवन्तः । नौसेनायाः दीर्घदूरपर्यन्तं निगरानीयता, पनडुब्बीविरोधीयुद्धविमानं च IL-38 इति प्रमुखं आकर्षणम् आसीत् । एतत् नौसेनाविमानं कर्तव्यमार्गे प्रथमं अन्तिमं च उड्डयनं कृतवान् ।
आईएल-३८ इत्यनेन ४५ वर्षाणि यावत् भारतीयनौसेनायाः सदस्यतां प्राप्य राष्ट्रस्य सेवा कृता अस्ति । गणतन्त्रदिने राजधानीयां आयोजिते कार्यक्रमे भागं गृहीतवन्तः ५० विमानसमूहस्य भागः आसीत् ।
गतवर्षे निवृत्तः अभवत्
१९७७ तमे वर्षे IL-38 इति विमानं भारतीयसेनायां सम्मिलितम् । ततः परं नौसेनायाः समुद्रीय-टोही-अभियानस्य महत्त्वपूर्णां भूमिकां निर्वहति । प्रथमं IL-38SD विमानं IN 301 इति गतवर्षस्य जनवरीमासे ४४ वर्षाणि यावत् राष्ट्रस्य सेवां कृत्वा निष्क्रियं कृतम् ।
नौसेनायाः IL-38 विमानस्य अतिरिक्तं कर्तव्यमार्गे आयोजिते कार्यक्रमे प्रथमवारं भीम-वज्रङ्ग-आदीनि संरचनानि अपि कर्तव्यमार्गे प्रदर्शितानि आसन् भारतीयवायुसेना: सीमातः परं शक्तिः इति विषयेण सह कर्तव्यमार्गे वायुसेनायाः एकं चित्रं अपि दर्शितम् आसीत् । समारोहे ९ राफेल् विमानाः IL-38 इत्यनेन सह फ्लाईपास्ट् कृतवन्तः ।