
-राज्यसभा सांसद जेठमलानी इत्यस्य आरोपाः – मोदीविरुद्धं प्रचारप्रसारस्य षड्यंत्रम्
नवदेहली । भाजपायाः राज्यसभासांसदः वरिष्ठः अधिवक्ता च महेशजेठमलानी इत्यनेन बीबीसी इत्यनेन चीनदेशस्य कम्पनीतः धनं गृहीत्वा भारतविरोधी वृत्तचित्रं निर्मितम् इति आरोपः कृतः। सः अवदत्- चीनीयकम्पनी हुवेई इत्यनेन मोदी इत्यस्य प्रतिबिम्बं कलङ्कयितुं बीबीसी इत्यस्मै धनं दत्तम्। अधुना बीबीसी चीनस्य कार्यसूचीं अग्रे सारयति।
उल्लेखनीयम् यत् महेश जेठमलानी स्वर्गीय अधिवक्ता रामजेठमलानी इत्यस्य पुत्रः अस्ति। सः ट्वीट् कृत्वा अवदत्- बीबीसी किमर्थम् एतावत् भारतविरोधी अस्ति? भारतविरुद्धं मिथ्यासूचनाप्रसारणस्य बीबीसी-संस्थायाः दीर्घः इतिहासः अस्ति । २०२१ तमे वर्षे जम्मू-कश्मीरं विना भारतस्य मानचित्रं बीबीसी-संस्थायाः प्रकाशितम् । पश्चात् सः भारतसर्वकारेण क्षमायाचनां कृत्वा नक्शां सम्यक् कृतवान् ।
Why is #BBC so anti-India? Because it needs money desperately enough to take it from Chinese state linked Huawei (see link) & pursue the latter’s agenda (BBC a fellow traveller, Comrade Jairam?)It’s a simple cash-for-propaganda deal. BBC is up for sale https://t.co/jSySg542pl
— Mahesh Jethmalani (@JethmalaniM) January 31, 2023
वृत्तचित्रस्य प्रथमः प्रकरणः १७ जनवरी दिनाङ्के प्रसारितः
गुजरातदङ्गानां विषये वृत्तचित्रस्य द मोदी प्रश्नस्य प्रथमः प्रकरणः बीबीसी-संस्थायाः यूट्यूबे जनवरी-मासस्य १७ दिनाङ्के प्रदर्शितः । २००२ तमे वर्षे गुजरातदेशे दङ्गानां तत्कालीनस्य मुख्यमन्त्री मोदी इत्यस्य भूमिकां दापितवान् । द्वितीयः प्रकरणः जनवरी २४ दिनाङ्के प्रदर्शितः आसीत् । अस्मात् पूर्वमपि केन्द्रसर्वकारेण प्रथमः प्रकरणः यूट्यूबतः अपसारितः ।
भारतसर्वकारेण एतत् वृत्तचित्रं प्रधानमन्त्री मोदीविरुद्धं देशस्य च विरुद्धं प्रचारः इति उक्तम्। विदेशमन्त्रालयस्य प्रवक्ता अरिन्दम बागची अवदत् यत् वयं न जानीमः यत् वृत्तचित्रस्य पृष्ठतः किं कार्यसूची अस्ति, परन्तु तत् न्याय्यं नास्ति। एषः प्रधानमन्त्री नरेन्द्रमोदीविरुद्धः प्रचारः अस्ति।