
मुम्बई । देशस्य बृहत्तमा कम्पनी मारुति सुजुकी इति नाम्ना महती उपलब्धिः योजिता अस्ति । भारते २.५ कोटिवाहनानां विक्रयस्य आकङ्क्षां कम्पनी अतिक्रान्तवती अस्ति । एतां सूचनां दत्त्वा जापानस्य प्रमुखा वाहनकम्पनी सुजुकी मोटरकार्पोरेशन इत्यनेन उक्तं यत् तस्याः सहायककम्पनी मारुति सुजुकी इण्डिया अस्मिन् मासे प्रारम्भे २.५ कोटिरूप्यकाणां घरेलुविक्रयस्य सीमां पारितवती अस्ति।
मारुति सुजुकी इण्डिया इत्यनेन २०२३ तमस्य वर्षस्य जनवरी-मासस्य ९ दिनाङ्के एतत् विक्रय-अङ्कं प्राप्तम् । सुजुकी इत्यनेन १९८२ तमे वर्षे मारुतिसुजुकी इत्यस्य पूर्ववर्ती मारुति उद्योगेन सह संयुक्त उद्यमसम्झौते हस्ताक्षरं कृत्वा १९८३ तमे वर्षे डिसेम्बरमासे प्रथमं कारं मारुति ८०० इति प्रदर्शितम् ।
भारते १७ मॉडल् विक्रयणं कुर्वन्
सम्प्रति भारते १७ मॉडल् उत्पाद्य विक्रयणं क्रियते, तथा च मारुति सुजुकी सद्यः वर्धमानस्य एसयूवी मॉडल् इत्यस्मिन् स्वस्य पोर्टफोलियो सुदृढं कुर्वती अस्ति, तथैव हाइब्रिड् (पेट्रोल् तथा इलेक्ट्रिक्) एसयूवी इत्येतत् सुजुकी मोटर कार्पोरेशन इत्यनेन विज्ञप्तौ उक्तम्।इदमपि निर्माति पेट्रोल-सञ्चालितानां) तथा सीएनजी-माडलानाम् लोकप्रियीकरणाय प्रयत्नाः । संकरस्य, सीएनजी-माडलस्य च सञ्चितविक्रयः २१ लक्षं यूनिट्-परिमितः अभवत् ।
२०१९ तमे वर्षे २ कोटिरूप्यकाणां आकङ्क्षां लङ्घितवान् ।
मारुति सुजुकी इण्डिया इत्यनेन २०१२ तमस्य वर्षस्य फेब्रुवरीमासे एकं कोटिविक्रयस्य, २०१९ तमस्य वर्षस्य जुलैमासे च द्वौ कोटिविक्रयस्य अङ्कः प्राप्तः । अस्मिन् वर्षे जनवरीमासे कम्पनी २.५ कोटिविक्रयस्य आकङ्क्षां प्राप्तवती अस्ति ।
अस्मिन् मासे मूल्यवर्धनस्य घोषणा
तस्मिन् एव मासे मारुतिसुजुकी इण्डिया इत्यनेन स्वस्य सर्वेषां मॉडलानां मूल्येषु प्रायः १.१ प्रतिशतं वृद्धिः घोषिता आसीत् । कम्पनी चालूवित्तवर्षे द्वितीयवारं मूल्यवृद्धेः घोषणां कृतवती आसीत् । ततः पूर्वं २०२२ तमस्य वर्षस्य एप्रिलमासे वाहनानां मूल्यं वर्धितम् । मारुति सुजुकी गतवर्षस्य डिसेम्बरमासे उक्तवती आसीत् यत् वर्धमानव्ययस्य प्रभावं न्यूनीकर्तुं स्ववाहनानां मूल्यं वर्धयिष्यति इति। एतेन सह २०२३ तमस्य वर्षस्य एप्रिल-मासात् आरभ्य प्रभावे आगमिष्यमाणानां कठोरतर-उत्सर्जन-मान्यतानां अनुरूपं प्रतिरूपं कृत्वा मूल्यानि अपि वर्धितानि सन्ति ।