
भारतीयमहिलाक्रिकेटदलस्य कप्तानः हरमनप्रीतकौरः कथयति यत् एकः समयः आसीत् यदा तस्याः पुमापादत्र क्रयणार्थं धनं नासीत्। अधुना सा अस्य अन्तर्राष्ट्रीयब्राण्डस्य राजदूता अस्ति । वस्तुतः तस्य वचनं दर्शयति यत् यदि भवतः इच्छाशक्तिः प्रबलं भवति तथा च जीवने सफलतां प्राप्तुं निरन्तरं प्रयत्नाः कुर्वन्ति तर्हि अवश्यमेव एकः दिवसः आगमिष्यति यदा भवन्तः अवश्यमेव शीर्षस्थानं प्राप्नुयुः। अद्य यदि दृश्यते तर्हि भारतीयमहिलाक्रिकेटदलस्य कप्तानः हरमनप्रीतकौरः अपि एतादृशं नाम अस्ति ।
हरमनप्रीतकौरः जीवन परिचय:
भारतीयमहिलाक्रिकेटक्रीडिका हरमनप्रीतकौरस्य जन्म अन्तर्राष्ट्रीयमहिलादिने अर्थात् १९८९ तमे वर्षे मार्चमासस्य ८ दिनाङ्के अभवत् । पञ्जाबस्य मोगामण्डले जन्म प्राप्य हरमनप्रीतस्य पितुः नाम हरमन्दरसिंह भुल्लर् मातुः नाम सतविन्दरसिंहः । हरमनप्रीतस्य पिता उत्तमः वॉलीबॉल-बास्केटबॉल-क्रीडकः अस्ति । अत एव हरमनप्रीतः बाल्यकालात् एव क्रीडायां प्रवृत्तः । हरमनप्रीत कौर ज्ञान ज्योति विद्यालय अकादमी में प्रवेश प्राप्त किया। इतः एव हरमनप्रीतः क्रिकेट्-क्रीडायां संलग्नः अभवत् । तस्य विद्यालयः गृहात् ३० किलोमीटर् दूरे आसीत् । हरमनप्रीतकौरः विद्यालये एव कमलदीशसिंहात् क्रिकेट्-क्रीडायाः मूलभूतविषयान् शिक्षितवान् ।
हरमनप्रीतस्य क्रिकेट वृत्तिः
हरमनप्रीतस्य प्रभावः क्रिकेट्-क्रीडकः वीरेन्द्र सहवागः आसीत् । सः क्रिकेट्-क्रीडां स्वस्य करियरं कृतवान् । हरमनप्रीतकौरः २० वर्षे एव क्रिकेट्-क्रीडायां औपचारिकरूपेण पदार्पणं कृतवती । २००९ तमे वर्षे हरमनप्रीतकौरः पाकिस्तान-महिला-क्रिकेट्-आर्क-प्रतिद्वन्द्वी-क्लबस्य विरुद्धं मेलनं कृतवती । तस्मिन् एव वर्षे महिलाक्रिकेट्-विश्वकप-क्रीडायाः अपि अवसरः प्राप्तः ।
हरमनप्रीतः २००९ तमे वर्षे टी-२० अन्तर्राष्ट्रीय-क्रीडायाः अपि पदार्पणं कृतवान् । अस्मिन् सः इङ्ग्लैण्ड्-महिलानां विरुद्धं पदार्पणं कृतवान् । २०१२ तमे वर्षे महिला-टी-२० एशिया-कप-क्रीडायाः अन्तिम-क्रीडायां सा भारतीयदलस्य कप्तानत्वेन कार्यं कृतवती । तस्मिन् समये मितालीराजः दलस्य कप्तानः, झुलनगोस्वामी च उपकप्तानः आसीत् किन्तु उभौ चोटकारणात् मैचात् बहिः आस्ताम् । हरमनप्रीतस्य कप्तानत्वे भारतीयमहिलाक्रिकेट्-दलेन पाकिस्तान-पराजयेन एशिया-कप-क्रीडायां विजयः प्राप्तः ।
स्वस्य कप्तानत्वं, दलस्य सफलतां च दृष्ट्वा हरमनप्रीतः २०१३ तमे वर्षे अपि बाङ्गलादेशे एकदिवसीयस्य महिलाक्रिकेटदलस्य कप्तानः अभवत् अस्याः श्रृङ्खलायाः द्वितीयक्रीडायां हरमनप्रीतः द्वितीयशतकं कृतवान् । पश्चात् २०१४ तमे वर्षे हरमनप्रीतकौरः भारतीयरेलवे कार्यरतवती, तदनन्तरं सा मुम्बईनगरं गता ।
हरमनप्रीतस्य सिद्धिः
हरमनप्रीतस्य कप्तानत्वेन एतत् दलं तेजस्वी प्रदर्शनं कृतवान् । तेषां कृते बाङ्गलादेशस्य, इङ्ग्लैण्ड्-देशस्य विरुद्धं महतीः विजयाः प्राप्ताः । २०१५ तमे वर्षे दक्षिणाफ्रिकाविरुद्धे टेस्ट्-क्रीडायां सः ९ विकेट्-आकारं कृतवान् । महिला-टी-२० क्रिकेट्-विश्वकप-क्रीडायां सा उत्तमं प्रदर्शनं कृतवती । सा प्रथमा भारतीया महिला क्रिकेट्-क्रीडिका अस्ति या विदेशेषु टी-२०-मताधिकारेन हस्ताक्षरिता अस्ति । सा २०१६–१७ ऋतुपर्यन्तं महिलानां बिग् बैशलीग्-विजेतृभिः सिड्नी-थण्डर्-इत्यनेन हस्ताक्षरितवती । हरमनप्रीतः प्रथमा भारतीया महिलाक्रीडकः अस्ति यः नकआउट् विश्वकपस्य पारीयां सर्वाधिकं धावनं कृतवान् ।
उल्लेखनीयम् यत् पुमा २०२१ तमे वर्षे आगामिनां राष्ट्रिय-अन्तर्राष्ट्रीय-प्रतियोगितानां कृते १५ ओलम्पिक-गन्तुक-भारतीय-क्रीडकान् ३ पैरा-क्रीडकान् च हस्ताक्षरितवान् आसीत् । सीमां धक्कायितुं क्रीडायां विविधतां च आनन्दयितुं कम्पनीयाः अन्वेषणस्य एषः कदमः भागः आसीत् ।
तदानीम् पुमा विभिन्नविषयाणां कतिपयानां प्रमुखानां महिलाक्रीडकानां हस्ताक्षरं कृतवती आसीत् येषु पौराणिकः मुक्केबाजः एम.सी.मैरी कोम्, धावकः दुतीचन्दः, मुक्केबाजः पूजारानी, शूटरः मनुभाकरः, हॉकीक्रीडकाः गुर्जन्तसिंहः, सविता पुनियाः, सुशीला चनुः, नवनीतकौरः, नवजोतकौरः च दृष्टाः आसन् , वन्दना कटरिया, गुर्जित कौर तथा उदिता दुहान, शूटर अवनी लेखरा, टेबल टेनिस विजेता भविना पटेल, डिस्कस थ्रोवर एकता भयन् इत्यादयः पैरा-एथलीट् अपि रज्जुबद्धाः आसन्। समृद्धप्रतिष्ठितस्य पुमा इत्यस्य कृते हरमनप्रीतकौरः प्रथमः नास्ति यतः ब्राण्ड् अग्रे आगत्य रूढिवादं भङ्गं कृतवान् ।