
जिनेवा। कोरोना-महामारी-रूस-युक्रेन-युद्धस्य अनन्तरं अमेरिका-युरोप-सहिताः विश्वस्य बहवः देशाः मन्दतायाः कष्टे सन्ति । एतस्मिन्नन्तरे भारतं आशायाः नूतनकिरणरूपेण उद्भूतम् अस्ति । अन्तर्राष्ट्रीयमुद्राकोषस्य (IMF) अनुसारं वैश्विकमन्दतायाः मध्यं भारतं विश्वस्य द्रुततरं वर्धमानं अर्थव्यवस्थां तिष्ठति।
एतेन सह आईएमएफ संस्थायाः भारतस्य वृद्धि-दरस्य अनुमानं २०२३-२४-वित्तवर्षे ६.१ प्रतिशतं इति अवशिष्टम् अस्ति । यत्र २०२४ तमे वर्षे ६.८ प्रतिशतं भविष्यति । अस्मिन् मन्दतायाः कालखण्डे चीनदेशः भारतं च वैश्विकवृद्धेः प्रायः आर्धं योगदानं दास्यति इति अपि IMF-संस्थायाः कथनम् अस्ति । तस्मिन् एव काले अमेरिका-यूरोप-देशयोः योगदानं प्रायः १० प्रतिशतं भविष्यति, यत् अतीव न्यूनम् अस्ति ।
सकलराष्ट्रीयउत्पादवृद्धेः समीपस्थः अपि कोऽपि नास्ति
आईएमएफ प्रतिवेदनानुसारम् अस्मिन् वर्षे पुनः भारतस्य विकासस्य दरः विश्वे सर्वाधिकं द्रुततरः भविष्यति। चीनदेशः अपि भारतात् दूरं पृष्ठतः भविष्यति। प्रतिवेदनानुसारं भारतस्य विकासस्य दरः २०२३-२४ वित्तीयवर्षे ६.१ प्रतिशतं, २०२४ तमे वर्षे ६.८ प्रतिशतं च भविष्यति । अस्मिन् काले चीनस्य वृद्धिः क्रमशः ५.२ प्रतिशतं, ४.५ प्रतिशतं च भविष्यति । तस्मिन् एव काले अस्मिन् काले अमेरिकादेशस्य वृद्धिः १.४ प्रतिशतं १ प्रतिशतं च भविष्यति ।
आईएमएफ इत्यस्य प्रतिवेदनानुसारं २०२३ तमे वर्षे ब्रिटेनस्य वृद्धिः -०.६ प्रतिशतं भवितुम् अर्हति । यत्र अन्येषां यूरोपीयदेशानां वृद्धिः अपि ०.७ तः १ प्रतिशतं यावत् भविष्यति । IMF इत्यनेन २०२३ तमे वर्षे जापानस्य वृद्धिः १.८ प्रतिशतं इति अनुमानितम् । यत्र, रूसस्य वृद्धिः ०.३ प्रतिशतं इति कथ्यते ।
वैश्विकस्थितौ तीव्रसुधारः
वैश्विक अर्थव्यवस्थायाः कृते अपि सुसमाचारः अभवत् । आईएमएफ इत्यस्य मुख्यअर्थशास्त्रज्ञस्य पियरे-ओलिवयर गौरिनचास इत्यस्य मते यूरोपे सशक्तश्रमबाजारस्य, वर्धमानमागधायाः, व्यावसायिकनिवेशस्य वर्धने, अपेक्षितापेक्षया लघु ऊर्जासंकटस्य च कारणेन आर्थिकवृद्धिः २०२२ तमस्य वर्षस्य तृतीयत्रिमासे पुनः पटले अस्ति
एतदतिरिक्तं कोरोना-रोगात् राहतं प्राप्य चीन-देशेन स्वस्य विपणानाम् आकस्मिकं उद्घाटनस्य कारणेन आर्थिकक्रियाकलापयोः अपि तीव्रगत्या उन्नतिः अभवत् । अस्य कारणात् महङ्गानि अपि न्यूनीकृतानि सन्ति । एतेन सह नवम्बरमासस्य उच्चतमस्थानात् अमेरिकीडॉलरस्य मृदुत्वात् उदयमानाः विकासशीलाः च देशाः अपि किञ्चित् राहतं प्राप्तवन्तः । यद्यपि अद्यापि स्थितिः क्रूरः एव अस्ति तथापि अपेक्षितापेक्षया स्थितिः सुधरति ।